भालसरिक गाछ/ विदेह- इन्टरनेट (अंतर्जाल) पर मैथिलीक पहिल उपस्थिति

भालसरिक गाछ/ विदेह- इन्टरनेट (अंतर्जाल) पर मैथिलीक पहिल उपस्थिति

(c) २०००-२०२२ सर्वाधिकार सुरक्षित। विदेहमे प्रकाशित सभटा रचना आ आर्काइवक सर्वाधिकार रचनाकार आ संग्रहकर्त्ताक लगमे छन्हि।  भालसरिक गाछ जे सन २००० सँ याहूसिटीजपर छल http://www.geocities.com/.../bhalsarik_gachh.html , http://www.geocities.com/ggajendra   आदि लिंकपर  आ अखनो ५ जुलाइ २००४ क पोस्ट http://gajendrathakur.blogspot.com/2004/07/bhalsarik-gachh.html   (किछु दिन लेल http://videha.com/2004/07/bhalsarik-gachh.html   लिंकपर, स्रोत wayback machine of https://web.archive.org/web/*/videha   258 capture(s) from 2004 to 2016- http://videha.com/  भालसरिक गाछ-प्रथम मैथिली ब्लॉग / मैथिली ब्लॉगक एग्रीगेटर) केर रूपमे इन्टरनेटपर  मैथिलीक प्राचीनतम उपस्थितक रूपमे विद्यमान अछि। ई मैथिलीक पहिल इंटरनेट पत्रिका थिक जकर नाम बादमे १ जनवरी २००८ सँ "विदेह" पड़लै। इंटरनेटपर मैथिलीक पहिल उपस्थितिक यात्रा विदेह- प्रथम मैथिली पाक्षिक ई पत्रिका धरि पहुँचल अछि, जे http://www.videha.co.in/   पर ई प्रकाशित होइत अछि। आब “भालसरिक गाछ” जालवृत्त 'विदेह' ई-पत्रिकाक प्रवक्ताक संग मैथिली भाषाक जालवृत्तक एग्रीगेटरक रूपमे प्रयुक्त भऽ रहल अछि। विदेह ई-पत्रिका ISSN 2229-547X VIDEHA

 

(c)२०००-२०२२. सर्वाधिकार लेखकाधीन आ जतऽ लेखकक नाम नै अछि ततऽ संपादकाधीन। विदेह- प्रथम मैथिली पाक्षिक ई-पत्रिका ISSN 2229-547X VIDEHA सम्पादक: गजेन्द्र ठाकुर। सह-सम्पादक: डॉ उमेश मंडल। सहायक सम्पादक: राम वि‍लास साहु, नन्द विलास राय, सन्दीप कुमार साफी आ मुन्नाजी (मनोज कुमार कर्ण)। सम्पादक- नाटक-रंगमंच-चलचित्र- बेचन ठाकुर। सम्पादक- सूचना-सम्पर्क-समाद- पूनम मंडल। सम्पादक -स्त्री कोना- इरा मल्लिक।

रचनाकार अपन मौलिक आ अप्रकाशित रचना (जकर मौलिकताक संपूर्ण उत्तरदायित्व लेखक गणक मध्य छन्हि) editorial.staff.videha@gmail.com केँ मेल अटैचमेण्टक रूपमेँ .doc, .docx, .rtf वा .txt फॉर्मेटमे पठा सकै छथि। एतऽ प्रकाशित रचना सभक कॉपीराइट लेखक/संग्रहकर्त्ता लोकनिक लगमे रहतन्हि,'विदेह' प्रथम मैथिली पाक्षिक ई पत्रिका मात्र एकर प्रथम प्रकाशनक/ प्रिंट-वेब आर्काइवक/ आर्काइवक अनुवादक आ आर्काइवक ई-प्रकाशन/ प्रिंट-प्रकाशनक अधिकार ऐ ई-पत्रिकाकेँ छै, आ से हानि-लाभ रहित आधारपर छै आ तैँ ऐ लेल कोनो रॊयल्टीक/ पारिश्रमिकक प्रावधान नै छै। तेँ रॉयल्टीक/ पारिश्रमिकक इच्छुक विदेहसँ नै जुड़थि, से आग्रह। रचनाक संग रचनाकार अपन संक्षिप्त परिचय आ अपन स्कैन कएल गेल फोटो पठेताह, से आशा करैत छी। रचनाक अंतमे टाइप रहय, जे ई रचना मौलिक अछि, आ पहिल प्रकाशनक हेतु विदेह (पाक्षिक) ई पत्रिकाकेँ देल जा रहल अछि। मेल प्राप्त होयबाक बाद यथासंभव शीघ्र ( सात दिनक भीतर) एकर प्रकाशनक अंकक सूचना देल जायत।  एहि ई पत्रिकाकेँ श्रीमति लक्ष्मी ठाकुर द्वारा मासक ०१ आ १५ तिथिकेँ ई प्रकाशित कएल जाइत अछि।

स्थायी स्तम्भ जेना मिथिला-रत्न, मिथिलाक खोज, विदेह पेटार आ सूचना-संपर्क-अन्वेषण सभ अंकमे समान अछि, ताहि हेतु ई सभ स्तम्भ सभ अंकमे नइ देल जाइत अछि, ई सभ स्तम्भ देखबा लेल क्लिक करू नीचाँ देल विदेहक 346म आ 347 म अंक, ऐ दुनू अंकमे सम्मिलित रूपेँ ई सभ स्तम्भ देल गेल अछि।

“विदेह” ई-पत्रिका: देवनागरी वर्सन

“विदेह” ई-पत्रिका: मिथिलाक्षर वर्सन

“विदेह” ई-पत्रिका: मैथिली-IPA वर्सन

“विदेह” ई-पत्रिका: मैथिली-ब्रेल वर्सन

 VIDEHA_346

 VIDEHA_346_Tirhuta

 VIDEHA_346_IPA

 VIDEHA_346_Braille

 VIDEHA_347

 VIDEHA_347_Tirhuta

 VIDEHA_347_IPA

 VIDEHA_347_Braille

 

Wednesday, July 8, 2009

संस्कृतशिक्षणम्- गजेन्द्र ठक्कुरः

संस्कृत शिक्षा

संस्कृत भाषा शिक्षणे भवताम् सर्वेषाम हार्दम स्वागतम्।
नमो नमः।
संस्कृतम् अत्यंतम् सरला भाषा।
संस्कृते संभाषणम् इतोपि सरलम्।
वयम सर्वे अपि स्वल्पेण प्रयत्नेन नित्य जीवने संस्कृतस्य उपयोगम् कर्त्तुम शक्नुवः।
आगच्छन्तु।

वयम् एदानीम संस्कृत संभाषणस्य अभ्यासम् कुर्मः।

आरम्भे मम परिचय वदामि।

मम नाम गजेन्द्रः।
भवतः नाम किम्? (पु.)
भवत्याः नाम किम्?(स्त्री.)
उत्तिष्ठतु। वदतु। मम नाम किम?
मम नाम लक्ष्मीः/श्रीः/लता/रमा/प्रीति/प्रभा/स्वाति।
मम नाम रामः/श्यामः/राजेन्द्रः।

भवतः नाम गजेन्द्रः।
समीचीनम्।

भवत्याः नाम किम?
मम नाम रज्य लक्ष्मी।
न राज्य लक्ष्मीः।
मम नाम राज्य लक्ष्मीः।
बहु समीचीनम्।
संस्कृतेण प्रथ परिचयः करणीयः इति भवंतः ज्ञातवंतः।
उत्तिष्ठतु। आगच्छंतु।
सः उदयनः। सः शशिधरः।
सः कः।

सः उदयनः। सः शशिधरः।

उत्तमम्।
अभिनयम् कुर्वंतु। वदंतु।
सः श्री अरविन्दः। सा श्रीमाँ।
सः कः। सा का।

सः श्री अरविन्दः। सा श्रीमाँ।

सः कः।सा का।
सः रामः।सा प्रिया।

का श्री माँ। सा श्री माँ।

तत् फलम्। तत् पुस्तकम्। तत् कृष्णफलकम्।

तत् किम्। किम् पुस्तकम्।

किम् वातायनम्।

एषः मंजुनाथः। सः उदयनः।
एषः कः। सः कः।
एषा प्रिया। सा श्रीमाँ।
एषा का। सा का।
एतत् पुस्तकम्/उपनेत्रम्/कङ्कतम्।
तत् कृष्णफलकम्/फलम्।
एतत् किम्। तत किम्। एषः(पु.)/एषा(स्त्री.लि.)/एतत(नपु.लि.)- लग वस्तुक हेतु।
सः/सा/तत- दूर वस्तुक हेतु।

इदानीम् अहम् एकम् एकं वस्तुं दर्शयामि। एतत किम्।

तत उपनेत्रम। तत पर्णम्।
इदानीम भवंतः एकम् एकं वस्तुं दर्शयतु। एतत किम्? एतत किम्? पृच्छतु।

तत युतकम्- (अंगा)।

पेन- लेखनी। पेंसिल- अङ्कणी।
एतेषाम् शब्दानाम अभ्यासं कृतवंतः। एतेषाम् उपयोगः कथम् करणीयः इत्यपि भवंतः ज्ञातवंतः।

फलम्/लेखनी/चशकः/जलम्/धनस्युतः अस्ति।
धनम् नास्ति।

श्री अरविन्दः कुत्र अस्ति।
सर्वत्र अस्ति।
युतकम् कुत्र अस्ति।
अत्र अस्ति।
वायुः सर्वत्र अस्ति।
जलम् कुत्र अस्ति।
अन्यत्र अस्ति।
भवतः वाहनः कुत्र अस्ति।
तत्र अस्ति।

सुभाषितम्


संस्कृत साहित्ये सुभाषितानाम् नितराम वैशिष्ट्यम अस्ति। सुष्ठि भाषितम सुभाषितम। उत्तमम् वचनमेव सुभाषितः। अपार जीवनानुभवः सुभाषितेषु निहितः भवति।
वयम इदानीम एकं सुभाषितम् श्रुण्वः।

उद्यमनैव सिध्यंति कार्याणि न मनोरथैः। नहि सुप्तस्य सिंहस्य प्रविशंति मुखे मृगा।
वयम् इदानीम यत सुभाषितम् श्रुतवन्तः तस्य अर्थः एवमस्ति।
मनुष्यःप्रयत्नम् न करोति चेत् किमपि फलम् न सिध्यति। केवलम् इच्छाः संति चेत् कार्यम् न सिध्यति। सिंहः अत्यंतं बलवानः अस्ति। सः मृगराजः अस्ति।तथापि सिंहः प्रत्नं करोति चेतेव आहारं प्राप्नोति। मृगः आगत्य स्वयमेव सिंहस्य मुखे न पतति।प्रत्नं न कुर्मः चेत् किंचिदपि फलम् न सिध्यति। वयमपि अवश्यं प्रत्नं कुर्मः।


कथा
अहम् इदानीम एकं कथा वदामि। लघु कथा सरलां कथा अस्ति।संस्कृते कथा श्रवणेन भाषाभ्यासः शीघ्रम् भवति। भवंताः सावधानेन कथाम् श्रुणवंतु।
एकः काकः अस्ति। सः काकः तृषितः अस्ति। तस्य बहु पिपासा भवति। जलम् पातव्यम इति इच्छा भवति। काकः जलस्य अंवेषणं करिति। अत्र पश्यति। तत्र पश्यति। सर्वत्र पश्यति। कुत्रपि जलं नास्ति। काकः अगे-अग्रे गच्छति। दूरे एकं घटं पश्यति।काकस्य बहुसंतोषः भवति। सः घटस्य समीपं गच्छति। घटस्य उपरि उपविशति। पश्यति। घटे जलम् अस्ति। परंतु स्वल्पं जलम् अस्ति। काकः जलम् पातुम न शक्नोति। किं करोमि-इति चिंतयति। सः काकः बुद्धिमानस्ति। सः अन्यत्र गच्छति। शिलाखण्डम् आनयति। घटे पूरयति। पुनः गच्छति। शिलाखण्डम् आनयति। पूरयति। एवमेव बहुवारः करोति।
जलम् उपरि-उपरि आगच्छति। जलं बहिः आगच्छति। काकस्य बहुसंतोषः भवति।सः जलं पिबति।आनन्देन जलं पिबति। अनन्तरं दूरं गच्छति।काकः चतुरः अस्ति खलु।चतुरः काकः।
कथायाः अर्थः ज्ञातः?


प्रयाण-गीतम्

पदं धरति प्रवर्धते, भारतीय वीर सैनिकः। पदे पदे दृश्यते, तस्य देशप्रेम गुणः। पदं धरति प्रवर्धते, भारतीय वीर सैनिकः।
गायति देश भक्त्ति गीत,स्वतंत्रता रक्षकः। हस्ते अस्ति शोभितः त्रिवार्णिकः ध्वजः, पदं धरति प्रवर्धते, भारतीय वीर सैनिकः।
मस्तके लेपित चन्दनः हस्ते अस्ति शस्त्रः, यतः हृदये वसति वीरता, शत्रु भवति क्षयः।
पदं धरति प्रवर्धते, भारतीय वीर सैनिकः।

॥सिद्धिरस्तु॥
II.
इति भवंतः सर्वे पूर्वतन् पाठेव ज्ञातवंतः।संस्कृतेन प्रथम परिचयः प्राप्तव्यः। अद्य अन्येनक्रमेण अपि परिचयस्य अन्येषाम् अपि अभ्यासं वयं कुर्मः।

अहं गजेन्द्रः। भवान् कः। अहं शिक्षकः। भवती का। अहम् अभिनेत्री। अहं छात्रा। अहं वैद्या।
अहं गृहिणी। अहं कृषकः। अहं शिक्षिकाः। अहं पाचकः। अहं तंत्रज्ञः। अहं तंत्रज्ञा।
एतद् वाक्यद्वयं योजयित्वा वयं परिचयं वदामः। एतैव सुखेन परिचयं वदामः।मम नाम गजेन्द्रः। अहं शिक्षकः। एतेन क्रमेण भवंतः वदंतु। भवान वदतु। मम नाम इंदुशेखरः।अहं तंत्रज्ञः।
मम नाम राजलक्ष्मीः। अहं अभिनेत्री। सः उदयनः। सः छात्रः। सः छात्रः वा। आम्। सः छात्रः।
तत्र कृष्णफलकम वा?
आम्। तत्र कृष्णफलकम्। न। सः वैद्यः न। एतत् फेनकम वा। आम्। तत उपनेत्रम्/कङ्कतम्। प्रशांतः सज्जनः वा।
संस्कृतं सरलं वा।
संस्कृतं मधुरं वा।
आम्। सत्यम्।

इदानीम अहं वदामि। भवंतः अपि अभिनयं कुर्वंतु।

उत्तिष्ठतु। तस्य नाम उदयनः। तस्य नाम किम्। कस्य नाम इंदुशेखरः। तस्याः नाम चन्द्रिका। तस्याः नाम किम्। कस्याः नाम चन्द्रिका।
एतस्य नाम इन्दुशेखरः। तस्य नाम किम्।
साधुः। तस्याः नाम श्रीलक्ष्मीः। कस्याः नाम श्रीलक्ष्मीः। तस्य नाम इंदुशेखरः। एतस्य नाम सुधीरः। तस्याः नाम शांतला। एतस्याः नाम राजलक्ष्मीः।
घटी। सुधीरस्य घटी।
कस्य मुखम्। सुधीरस्य उपनेत्रम्। नाशिका। कर्णः। गीतायाः घटी। गीतायाः घटी। गीतायाः स्यूतः। कस्याः करवस्त्रम। ददातु। कस्याः कुञ्चिका। सीतायाः। लतायाः। सा देवी। देव्याः नाम किम्। देव्याः नाम सरस्वती। कस्याः आभूषणम्। नर्तक्याः आभूषणम्। कस्याः कण्ठाहारः। गृहण्याः क्ण्ठाहारः। पार्वती। पार्वत्याः। पुस्तकस्य नाम श्रीमदभागवदगीता। काव्यस्य नाम अभिज्ञानशाकुंतलम्। अस्माकं देशस्य नाम भारतम्। शिक्षकस्य नाम विश्वासः। गीतायाः। प्रियायाः। राजेश्वरयाः। श्रीलक्ष्म्याः। रामः अस्ति। सर्वे रामस्य वदंति। कृष्णस्य। प्रमोदस्य। बाबूलालस्य। रमानन्दस्य। रामशरणस्य।
राधेश्यामस्य। शिक्षकस्य। लेखकस्य। छात्रस्य।
फलस्य। पुष्पस्य। मन्दिरस्य। नगरस्य। सीतायाः। राधायः। अनितायाः। मालविकायाः। कवितायाः। सुशीलायाः। गङ्गायाः। शारदायाः। भारत्याः। नद्याः। लेखन्याः। राख्याः। अङ्कन्याः। रामस्य। रामः दशरथस्य पुत्रः।
कृष्णः कस्य पुत्रः। कृष्णः वसुदेवस्य पुत्रः। रामः कस्याः पतिः। रामः सीताय़ाः पतिः। लक्ष्मणः उर्मिलायाः पतिः।
कृष्णः रुकमण्याःपतिः।
दिल्ली भारतस्य राजधानी। बेङ्गलुरु कर्णाटकस्य राजधानी। बाल्मीकिः रामायणस्य लेखकः। व्यासः महाभारतस्य लेखकः।
वयम् इदानीम् एकम् अभ्यासं कुर्मः। अहम् एकं कोष्ठकं दर्शयामि। सर्वे अभ्यासः कुर्मः।
दशरथस्य पुत्रः रामः। शिवस्य पुत्रः गणेशः। रावणस्य पुत्रः मेघनादः। अर्जुनस्य पुत्रः अभिमन्युः। रघुवंशस्य लेखकः कालिदासः। रामायणस्य लेखकः बाल्मीकिः। सीतायाः पतिः रामः। उर्मिलायाः पतिः लक्ष्मणः।
सत्यभामायाः पतिः कृष्णः।
पार्वत्याः पतिः ।
देवक्याः
मन्दोदरयाः दमयनत्याः गान्धी महाभागस्य महोदयस्य रेणु महोदयायाः मेरी महाभागायाः

सुभाषितम्

वयम् इदानीम् अद्यापि एकस्य सुभाषितस्य अभ्यासः कुर्मः। भवंतः इदानीं सुभाषितम् श्रुणवंतु।
अयं निजः परोवेत्ति गणना लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम्॥
इदानीं यत् सुभाषितम् श्रुण्वंतः तस्य अर्थः एवम् अस्ति। लोके द्विविधाः जनाः भवति। केचन् लघु मनस्काः।ते चिंतयंति, एषः मम जनः। एषः मम जनः न। इति चिंतयंति। अन्ये केचन् संति, महात्मानामः। उदार च्रिताः। ते चिन्तयन्ति-जगत एव मम कुटुम्बः। लघु कुटुम्बः। तेषां दृष्टयासमग्रः प्रपञ्चःएव मम कुटुम्बः। सज्जनाः एवं चिंतनं कुर्वंति। धन्यवाद:।
कथा
अहं इदानीम् एकं लघुकथां वदामि।
काशीः नगरे एकः महान् पण्डितः आसीत्। सः बहुषु शास्त्रेषु पारंगतः आसीत्। तस्य समीपे बहुछात्राः अध्ययनं कुर्वंति स्म। तस्य ख्यातिः सर्वत्र प्रसारिता आसीत्। अतः दूर-दूरतः छात्राः आगच्छंति स्म।
एकदा कश्चन् शिष्यः तस्य समीपम् आगतवान्। सः गुरोः नमस्कारं कृत्वा पृष्ठवान्- भोः। अहं भवतः समीपे अध्ययनं कर्त्तुम इच्छामि। अतः माम शिष्यत्वेन स्वीकरोतु। इति सः उक्तवान्। किंतुः सर्वेषाम छात्राणां बुद्धि परीक्षां कृत्वा एव तान स्वीकरोति स्म। अतः एतस्य अपि बुद्धि परीक्षां कर्त्तुम सः एकं प्रश्नं पृष्ठवान। भोः वत्सः। देवः कुत्र अस्ति। इति पृष्ठवान। तदा शिष्यः उक्तवान। भगवन्। देवः कुत्र नास्ति। सः सर्वोव्यापी अस्ति। इति। प्रस्नरूपेण एव गुरुः पृष्ठवान। एतस्य उत्तरम् श्रुत्वागुरुः अत्यन्तं संतुष्टः जातः। सः हर्षेण तम् आलिङ्गितवान। तम उक्तवान अपि। भोः वत्सः। भवान् बुद्धिमान् बालकः अस्ति। भवंतम् अहं शिष्यत्वेन निश्चयेन स्वीकरोमि। सत्यं देवः सर्वव्यापि अस्ति। इति तम उक्तवान, शिष्यत्वेन अंगीकृतवान। एवं सः शिष्यः तत्रैव विद्याभ्यासं कृतवान,गुरोः आशीर्वादं प्राप्तवान। भवन्तः कथाम् अर्थः ज्ञातवंतः किल।

शीतं स्नानम्


उदेति सूर्यः कुक्कुटः गायति। कृषकः उत्थति पुष्पं विकसति। चटका विचरति,आकाश मध्ये,
शीतकाले जलं शीत भवति, बालः उत्थति स्नानं लब्धे,
स्नानं कृत्वा सा स्फुरति।
NEW LESSON
वयम् इदानीम अति सरलां रम्यां कथां श्रुण्वः। एकाम् कथां वदामि। कश्चन् वृद्धः अस्ति। तस्य शक्तिः नास्ति। जीर्णम् शरीरम् अस्ति। चलितिम् शक्नुम न। सः बुभुक्षितः अस्ति। सः एकम् वनम् गच्छति। वने सर्वत्र भ्रमणम् करोति। खदितुम् किमपि लभ्यते वा इति सर्वत्र भ्रमणं करोति। सः एकंवृक्ष समीपम् गच्छति। वृक्षं पश्यति। उत्तमानि फलानि सन्ति। किंतु फलानि उपरि सन्ति। सः वृद्धः चिन्तयति। फलानि उपरि सन्ति। अहं निस्पृहः अस्मि, कथं प्राप्नोमि। किम् करोमि। इति चिन्तयति। वृक्षः उन्नतः अस्ति। अहं निष्यप्तः अस्मि। आरोहण कर्त्तुम् न शक्नोमि। किम् करोमि। कथं फलं प्राप्नोमि। इति चिन्तयति। वृक्षस्य उपरि वानराः सन्ति। वृद्धः एकः उपायः करोति। एकं शिलाखण्डं स्वीकरोति। शिलाखण्डं उपरि क्षिपति। वनराः कुपितः भवन्ति। फलानि अधः क्षिपन्ति। वृद्धः संतोषेण फलं सर्वम खादति। बहुसंतुष्टः भवति।कथायाः अर्थः ज्ञातवंतः। आम् ज्ञातवंतः। धन्यवादः। नमोनमः।

मम् नाम गजेन्द्रः। भवत्याः नाम् किम्? मम् नाम रमा। भवतः नाम किम्? समीचीनम्।
उत्तिष्ठतु।
आगच्छतु। गच्छतु। रोहित आगच्छतु। रोहितः किम् करोति?
रोहितः गच्छति। रोहितः आगच्छति। उपविशतु। अभिरामः उपविशति। उत्तिष्ठतु। अभिरामः उत्तिष्ठति। सुनीता पिबति। आस्था पिबति।
ओम गच्छति। खादतु।
सा खादति। आस्था खादति। श्रुतिः किम् करोति। श्रुतिः खादति। स्नेहा किम् करोति। स्नेहा पठति। लिखतु। आस्था लिखति। अश्वनी हसतु। आस्था हसतु। आस्था हसति। सुमन्तः हसति। पश्यतु। सुमन्तः पश्यति। प्रियङ्का वदतु। कृष्णफलकं तत्र अस्ति। प्रियङ्का वदति। आगच्छतु। क्रीडतु। आस्था आगच्छति।
क्रीडति।
गच्छति पठति लिखति सः एषः सा एषा भवान भवती
भवान उत्तिष्ठति। भवान उपविशति। भवती लिखति। भवती पठति। अहं गच्छामि। अहं आगच्छामि। अहं उपविशामि। अहं उत्तिष्ठामि। अहं पिबामि। अहं खादामि। अहं क्रीडामि। अहं हसामि। अहं पठामि। अहं लिखामि। अहं वदामि। भवान किम् करोति। अहं पश्यामि। भवान उत्तिष्ठतु। भवान उपविशतु। भवती पठति। भवती पठतु। भवती लिखति। भवती लिखतु। भवती पश्यति। भवती पश्यतु। भवती गच्छति। भवती आगच्छति। भवती उपविशति। उत्तिष्ठति। वदति। लिखति। अहं पठामि। अहं वदामि। अहं पश्यामि। ददातु। किम् करोति। आगच्छतु। आगच्छति। नयतु। मास्तु-मास्तु। ददातु। कृपया उत्तिष्ठतु। एकम् – एकादश
द्वे द्वादश त्रीणि
चत्वारि पञ्चः षट्
सप्त अष्ट नव दश एकादश द्वादश विंशतिः त्रिंशतः चत्वारिंशत्
पञ्चाशत्
षष्टिः सप्ततिः अशीतिः नवतिः शतम्

संस्कृतम् कथं समयः वक्त्तव्यः इति इदानीम् वयं जानीम। पंच वादनम्। कः समयः। षड् वादनम्। अष्ट वादनम्। समयम् अक्षरैः लिखतु। घट्यां समयं दर्शयतु। दश वादनम्। दशाधिक नव वादनम्। पञ्चन्यून दशवादनम्। एकादश वादनम्। सपाद एकादश वादनम्। सपाद पञ्चवादनम्। सपाद अष्टवादनम्। सार्ध सप्तवादनम्। पादोन एकादशवादनम्। एवमेव सार्द्ध दशवादनम्। एक
द्वि
त्रि चतुर्वादनम्
इदानीम् वयम् एकं सुभाषितम श्रुण्वः।
सुभाषितम्

प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः। तस्मात् तदेव वक्त्तव्यं वचने का दरिद्रता। वयम् इदानीम् यत् सुभाषितम् श्रुतवंतः तस्य अर्थः एवम् अस्ति। यदि वाक्यं वदामः सर्वे जनाः अपि संतुष्टाः भवन्ति। न केवलं जनाः अपितु सर्वे प्राणिनाः अपि संतुष्टाः भवंति। अतः प्रियः वाक्यमेव वदामः। प्रिय वाक्यम् वक्तुम् धनं दातव्यं किमपि नास्ति। प्रिय वाक्य कथने दारिद्रयं कुतः।
सङ्कल्पगानम्

भवतु सफलार्थाः वयम्
भवतु सफलार्थाः वयम्
भवतु सफलार्थाः वयम् एक वासरे.... ओ हो हो, मनसि मे विश्वासः सम्यक् विश्वासः मे मनसि विश्वासः वयम् एक वासरे....
भवतु शान्तिः सर्वत्र भवतु शान्तिः सर्वत्र
भवतु शान्तिः सर्वत्र
एक वासरे,ओ हो हो..। सन्ति एक-तया वयम्
सन्ति एक-तया वयम्
धृत्वा हस्त-हस्ततलं सन्ति एक-तया वयम्
एक वासरे,ओ हो हो .....
अद्य न अस्ति दरः कस्मात्

अद्य न अस्ति दरः कस्मात्
अद्य न अस्ति दरः कस्मात्
एक वासरे,ओ हो हो....
सिद्धिरस्तु।
NEW LESSON
संस्कृत कथा
गंगातीरे एकः साधुः अस्ति। सः सज्जनः। सर्वदा परोपकारम् करोति। दयालुः अपि आसीत। सः यः कोपि आगत्य सहाय्यम पृच्छतेत सः परोपकारम करोति। एकः बालकः आगत्य किमपि पृच्छति। तस्य सहायम् करोति। एकदा सः साधुः स्नानार्थम् गंगां नदीं गच्छति। सः गंगा नद्याम अवतरति। स्नानं करोति। तदा प्रवाहे एकः वृश्चिकः आगच्छति। वृश्चिकस्य स्वभावः दंशनम्। दुष्ट स्वभावः। सः वृश्चिकः तत्र तस्य समीपम् आगच्छति। तदा सः साधुः वृश्चिकः रक्षणीयः इति चिन्तयति। सः साधु वृश्चिकं गृह्णाति। सः वृश्चिकः बहुवारं तस्य हस्तं दशति। एकवारं सः त्यजति, पुनः दशति। पुनः गृह्णाति, पुनः दशति। तथापि सः साधुः वृश्चिकं न त्यजति।सम्यक् गृह्णाति। अत्र तटम् आनयतुं प्रयत्नं करोति। सः साधुः वृश्चिकं त्यजति। पुनः चिंतयति- एषः वृश्चिकः रक्षणीयः इति। सः वृश्चिकं पुनः गृह्णाति। सावधानं नदीतटम् आनयेति। तत्र एकः पुरुषः सर्वं पश्यन् भवति। साधुं किं करोति। इति पश्यन् भवति। तदा सः पुरुषः पृच्छति। भोः। किमर्थं वृश्चिकं रक्षति। सः दशति किल। इति। तदा साधुः वदति। भोः। तस्य स्वभावः सः। दुष्टः स्वभावः। मम् स्वभावः परोपकारः। क्षुद्रः जंतुः सः यथा सः स्वभावं न त्यजति तथा अहं मनुष्यः। मम् स्वभावं कथं त्यजति। इति सः साधुः तम वदति। सज्जनस्य स्वभावः किदृशः भवति किल।
कथायाः अर्थः ज्ञातः खलु। ज्ञातः।
सुभाषितम्
नाभिषेको न संस्कारः सिंहस्य क्रियते वने। विक्रमार्जित सत्त्वस्य स्वयमेव मृगेन्द्रता।
वयं इदानीं यत् सुभाषितं श्रुतवंतः तस्य सुभाषितस्य अर्थः एवम् अस्ति। सिंहः वनराजः इति प्रसिद्धः। किन्तु तस्य कोपि अभिषेकं न करोतु। किमपि संस्कारं न ददाति। तथापि सः वनराजः। कथं सः स्वसामर्थयेन एव स्व प्रयत्नेन् एव वनस्य आधिपत्यं प्राप्नोति। एवमेव सामर्थ्यवान् पुरुषः स्वस्य प्रयत्नेन एव अत्यन्तं पदं प्राप्तुम शक्नोति।

पद्य ( गजेन्द्र ठाकुर)
चटका चञ्चति नृत्यति उड्डयति आकाशे। रचयति नीडं चटका वृक्षे आकाशे।
नगरं ग्रामं क्षेत्रं भ्रमति चटका आकाशे। आहारं प्राप्नोति आगच्छति सायं दृश्टवा, न कोलाहलं करोति गायति सा चटका।
कलहः करोति न चटका तत्र मध्ये आकाशे, कलहः न करोति चटका च क्षेत्रे गृह मध्ये।

------------------------------------------------
नमोनमः। भवतां सर्वेषाम् अपि स्वागतम्।
जलम् आवश्यकम्।
काफी आवश्यकम्।
मास्तु।
चायम् आवश्यकम्।
मास्तु। मास्तु। पर्याप्तः।
किम् आवश्यकम्। जलम् आवश्यकम्।
किंचित् आवश्यकम्।
आम्।
पुनः किंचित् आवश्यकम्। धनम् आवश्यकम्। चाकलेहः आवश्यकः। मिष्टान्नम् मधुरम् आवश्यकम्। शिक्षणम् आवश्यकम्। मास्तु। संस्कृतम् आवश्यकं वा। आवश्यकम्। ताडनं मास्तु। वस्त्रं धनं आवश्यकम्। द्वेषः कोलाहलः मास्तु। अहं भवतः युतकं ददामि। सर्वे वदंतु। चतुर्वेदस्य युतकम्। भवान युतकम्। मम युतकम्। वदतु। भवतः युतकम्। भवतः नासिका। समीचीनम्। सुनीते। भवति आगच्छतु। अहं भवत्याः आभूषणं वदामि। भवति मम् आभूषणं वदतु। भवन्तः सुनीतायाः आभूषणम् इति वदन्तु। भवत्याः घटी। भवत्याः केशः। साधु-साधु। पुनः एकम् अभ्यासः कुर्मः। कः कस्य मित्रम्। अथवा का कस्याः सखी। इति भवन्तः। लता प्रियङ्कायाः सखी। वदन्तु। उदाहरणं वदामि। इदानीम भवन्तः वदन्तु। रोहितः अभिषेकस्य मित्रम्। उत्तमम्। इदानीं वयं बहुवचनस्य अभ्यासं कुर्मः। छात्रः- छात्राः। दंतकूर्चः-दंतकूर्चा।
उत्तमम्। चशकः- चशकाः। बालकः- बालकाः। सैनिकः- सैनिकाः। वृक्षः- वृक्षाः। शिक्तवर्तिका- शिक्तवर्तिकाः। पेटिका- पेटिकाः। उत्पीठिका- उत्पीठिकाः। लेखनी- लेखन्यः। अङ्कनी- अङ्कन्यः। घटी- घट्यः। कूपी- कूप्यः। पर्णम्- पर्णानि। पुस्तकम्- पुस्तकानि। कङ्कनम्- कङ्कणानि। फलम्- फलानि। सङ्गणकम्- सङ्गणकानि।
अहम् एकवचने वदामि। भवन्तः परिवर्त्तनं कुर्वन्।

छात्रः अस्ति- छात्राः सन्ति। छात्रा अस्ति।– छात्राः सन्ति। दंतकूर्चः अस्ति। - दंतकूर्चाः सन्ति। चमषः अस्ति।– चमषाः सन्ति।
अङ्कणी अस्ति। अङ्कन्यः संति।
पर्णम् अस्ति।पर्णानि सन्ति।
वृक्षः अस्ति।– वृक्षाः सन्ति। बालकः अस्ति।– बालकाः सन्ति। गायकः अस्ति।– गायकाः सन्ति।
लेखकः अस्ति।– लेखकाः सन्ति। बालिका अस्ति। बालिकाः सन्ति। पत्रिका अस्ति। पत्रिकाः सन्ति। पत्रम् अस्ति।पत्राणि सन्ति। पुष्पम् अस्ति।पुष्पाणि सन्ति। मन्दिरम् अस्ति।मन्दिराणि सन्ति। फलम् अस्ति। फलानि सन्ति। पर्णम् अस्ति। पर्णानि सन्ति।
अङ्कणि अस्ति। अङ्कण्यः सन्ति। लेखनी अस्ति। लेखन्य सन्ति।
इदानीम् एकम् अभ्यासं कुर्मः।
बालिकाः सन्ति। बालकाः सन्ति। बालकः एकवचनं वाक्यं वदति। बालिकाः बहुवचनं रूपं वदन्तु।तस्य वाक्यस्य बहुवचन रूपं वदति।
बालिकाः एकवचनं वाक्यं वदति। बालकाः परिवर्त्तनन्ति। अस्तु वा। अस्तु। पुस्तकम् अस्ति।पुस्तकानि सन्ति। लेखनी अस्ति। लेकण्याः सन्ति। घटी अस्ति। घट्याः सन्ति। सः छात्रः। ते छात्राः। सः पुरुषः। ते पुरुषाः। सः कः। सः पुरुषाः। ते के। ते पुरुषः। कः पुरुषः। सः पुरुषः। ते पुरुषाः। ते के। ते पुरुषाः। के पुरुषाः। ते पुरुषाः। हस्तं दर्शयन्तु। अक्षता उत्तिष्ठन्तु। ताः बालिकाः। सा बालिका। सा पेटिका। ताः पेटिकाः। सा का। ताः काः। का पेटिका। सा पेटिका।
काः पेटिका। ताः पेटिकाः। तत् चित्रम्। ताणि चित्राणि। तत् किम्। ताणि कानि। ते वृक्षाः। एते वृक्षाः। एते छात्राः। ताः घट्यः। ते के। एते के। एताः बालिकाः। एताः घट्यः। ताः बालिकाः। एताः काः। ताः घट्यः। काः घट्यः। तानि फलानि। एतानि फलानि। एतानि पुस्तकानि। तानि पुस्तकाणि। एतानि फलानि। एतानि कानि। तानि फलानि। भवान् बालकः। भवन्तः बालकाः। भवती बालिका। भवत्यः बालिकाः। अहं भारतीया। वयं के। वयं भारतीयाः। वयं भारतीयाः।
अहं देशभक्त्तः। वयं देशभक्ताः। भवन्तः बालकाः। भवन्तः के। वयं बालकाः। भवत्यः बालिकाः। भवत्यः काः। वयं बालिकाः। अहम् एकवचनं वदामि। भवन्तः बहुवचनं वदन्तु। एकम् अभ्यासः कूर्मः। अहं भारतीयः।अहं राष्ट्रभक्तः। अहं चतुरः। अहं मूर्खः। वयं मूर्खाः।
सिद्धिरस्तु।

NEW LESSON
सुभाषितम्
वज्रादपि कठोराणि मृदुणि कुसुमादपि। लोकोत्तराणाम चेतांसि को हि विज्ञातुमर्हति।

श्रुतस्य सुभाषितस्य अर्थः एवम् अस्ति। कदाचित महापुरुषाणाम् चेतांसि( मनांसि) वज्रादपि कठोराणि भवन्ति। पुष्पादपि मृदुणि भवन्ति। अतः सुभाषितकारः वदति। कः महापुरुषाणाम् ज्ञातुम् शक्नोति। ज्ञातुमेव न शक्नुमः।

कथा
चन्द्रगुप्तः इति एकः महाराजः आसीत्। सः महाराजः मगधदेशम् पालयति स्म। मगध देशस्य राजा आसीत्। तस्य अमात्यः -चन्द्रगुप्तस्य अमात्यः-चाणक्यः इति। सः बहु विद्वान् निस्पृहः आचार्य आसीत्। यद्यपि सः महाराजस्य अमात्य तथापि सः सरल जीवनयापयति स्म। एकदा चन्द्रगुप्तः चाणक्यम् प्रजाभ्यः दातुम् कंबलम् यच्छति। सः चाणक्यः तस्य कंबलम् कुटीरे नयति। । सः सामान्य कुटीरे वासं करोति। शीतकालः आसीत्। सः कंपति स्म। एकः चोरः मित्रे संग आगतवान्। सः पश्यति। बहूनि धनानि संति। कंबलान् राशिः अस्ति। परंतु चाणक्यः न धृतवान्। सः सुप्तवान् अस्ति। पत्नी अपि सुप्तवती अस्ति। चाणक्य उठापेत्।चाणक्य मुखापेत पृच्छति।भोः। किमर्थम् आगतवन्तः। अनंतरं सः चोरः वदति। शीतकालः अस्ति। निद्रां करोति, कंबलान राशिः अस्ति। तथापि न धृतवान्। चाणक्यः वदति। कंबलानां मदर्थं न दत्तवान। प्राजाभ्याः वितरणम् कर्त्तुम् दत्तवान्। अतः अहम् एतानि कंबलानि न धराम्। तदा चोरः चाणक्यं पृच्छति। भवान् कीदृशः दयालुः।निस्पृहः अस्ति। वयम् इतःपरम् चौरकार्यं न कुर्मः। अतः भवतः सकाशः वयं शिक्षितवन्तः। ते चौरकार्यं त्यक्त्तवा सज्जनः भवन्ति। क्षमाम् याचन्ति। भवतः निस्पृहताम् दृष्ट्वा अस्माकं लज्जा भवति। वयम् इतःपरं चौर्कार्यं न कुर्मः। इति क्षमायाचन्।

पद्य

नृत्यति पुत्तलिका ग्रामे, बालः पश्यति अवैरामे। विहसति, गायति,रोदति सा
यदा सा जीवति बाला। सा अस्ति मनोहरा बाला, अहं इच्छामि पुत्तलिका।
नमोनमः ।
संस्कृतभाषा शिक्षणे भवताम् सर्वेषाम् स्वागतम्। आरम्भे मम परिचयं वदामि। मम नाम गजेन्द्रः।अहं शिक्षकः। भवान वदतु। भवान् कः। भवती का।
भवान् उत्तिष्ठतु। भवान् उपविशतु।
भवान् उत्तिष्ठति। भवती उपविशति। भवंटः उत्तिष्ठन्ति। भवत्यः उपविशन्ति। उपविशति- उपविशन्तु। वदतु- वदन्तु। गायतु- गायन्तु।
अहं एकवचनं वदामि। भवन्तः बहुवचन वदन्तु। नृत्यतु- नृत्यन्ति। अहम् उत्तिष्ठामि।– अहम् उपविशामि। अहं पठामि। वयम् उत्तिष्ठामः। भवन्तः उपविशामः। भवान् गच्छति।– भवन्तः गच्छन्ति। भवती गच्छतु।– भवत्यः गच्छन्तु। सः-ते एषः- एते कः- के तत्- तानि एतत्- एतानि किम्- कानि। अहं गच्छामि। वयं गच्छामः। भवान् गच्छतु-।- भवन्तः गच्छन्तु।
भवती गच्छतु- भवत्याः गच्छन्तु।एतस्य-तस्य(पु.) एतस्याः-तस्याः(स्त्री.) सा ताः एषा- एताः का- काः
गच्छतु- गच्छन्तु।
अत्र कति पुस्तकानि सन्ति। चत्वारि पुस्तकानि सन्ति। हरीशः गणयतु। कति अङ्कन्याः सन्ति। कति पर्णानि सन्ति। षट् पर्णानि सन्ति। कति चमषाः सन्ति। अष्ट चमषाः सन्ति।
पाण्डवाः कति जनाः। पाण्डवाः पञ्च जनाः। कौरवाः कति जनाः। कौरवाः शत जनाः। वर्षे कति मासाः सन्ति। वर्षे द्वादश मासाः सन्ति। मासे त्रिंशः दिनानि सन्ति। पक्षे पञ्चदश दिनानि सन्ति। अत्र त्रिंशत जनाः सन्ति। अत्र कति जनाः सन्ति। त्रिंशत दन्ताः सन्ति। कति दन्ताः सन्ति। एषः दण्डः/हस्तः।
दण्डः हस्ते अस्ति। दण्डः कुत्र अस्ति। एषः आसन्दे अस्ति। एषः स्यूतः।
एतत् धनम्। धनं कोषे अस्ति। वार्त्ता पत्रिकायाम् अस्ति।
स्थालिका/फलं स्थालिकायाम् अस्ति। जलं कूप्याम् अस्ति। अङ्गुल्यकम् अङ्गुल्याम् अस्ति।
वृक्षः- वृक्षे आपणः- आपणे वित्तकोषः- वित्तकोषे विद्यालयः- विद्यालये पुस्तकः- पुस्तके हिमालयः- हिमालये मार्गः- मार्गे आसन्दः-आसन्दे
मन्दिरम्- मन्दिरे नगरम्- नगरे स्थालिका- स्थालिकायाम्
संचिका- संचिकायाम्
पेटिका- पेटिकायाम्
कूपी- कूप्याः घटी- घट्याः अङ्कनी- अङ्कन्याः लेखनी- लेखन्याः]
स्यूते पुस्तकम् अस्ति। वाटिकायां फलम् अस्ति। लेखन्याः मसी अस्ति। नद्याः नीरः अस्ति। इदानीम् अहं शब्दद्वयं वदामि। भवन्तः योजयित्वा/ मिलित्वा वदतु। लखनऊ उत्तर प्रदेशे अस्ति। भोपाल मध्यप्रदेशे अस्ति। मुम्बई महाराष्ट्रे अस्ति। मैसूर कर्णाटके अस्ति। इदानीं भवन्तः एकेकं वाक्यं कथयन्तिवः। कः वदति आरम्भे। शिक्षकः विद्यालये अस्ति। दन्ताः मुखे सन्ति। मम गृहं भारत देशे अस्ति।
भारत देशे कुत्र अस्ति। मम गृहं भारत देशे बिहार प्रदेशे अस्ति। बिहार प्रदेशे कुत्र अस्ति। बिहार प्रदेशे मधुबनी मंडले अस्ति। मधुबनी मण्डले कुत्र अस्ति। मधुबनी मण्डले मेहथ ग्रामे अस्ति। मेहथ ग्रामे कुत्र अस्ति। तत्रैव अस्ति। अहं पञ्चवादने उत्तिष्ठामि। भवान् कदा उत्तिष्ठति। भवान् कदा दंतधावनं करोति। अहं सार्द्ध सप्तवादने योगाभ्यासं करोमि। अहम् अष्टवादने विद्यालयं गच्छामि। भवती कदा विद्यालयं गच्छति।
भवती कदा पूजां करोति। इदानीं कदा इति शब्दम् उपयोज्य प्रश्नं पृच्छन्तु। अहम् उत्तरं वदामि। भवान् कदा पूजां करोति। अहं पञ्चवादने पूजां करोमि। अहं न क्रीडामि। रवीन्द्रस्य दिनचरे अत्र अस्ति। इदानीम् अहं चित्रं दर्शयामि। भवन्तः वाक्यं वदन्तु। रवीन्द्रः पादोन अष्टवादने स्नानं करोति। रवीन्द्रः अष्टवादने अल्पाहारँ स्वीकरोति।


NEW LESSON
. संस्कृत शिक्षा (आँगा) सुभाषितम्

अन्नदानं परं दानं विद्यादनमतः परम्। अन्नेन क्षणिका तृप्तिः यवज्जीवं च विद्यया॥ दानम करणेतु। अन्नदानं यदि कुर्मः महादानम् इति वदन्तु। यदि अन्नदानं कुर्मः, यदा वुभुक्षा भवति तावत् पर्यन्तम तिष्ठति। यदि विद्यादानम् कुर्मः यावत् जीवन् तिष्ठति।

कथा
एकः ग्रामः अस्ति। ग्रामे एकः धनिकः अस्ति। सः महान् धनिकः। तस्य सुन्दरं भवनम् अस्ति। पत्नी अस्ति, पुत्राः सन्ति। गृहे सेवकाः सन्ति।कृषिः भूमिः अस्ति। सर्वम् अपि अस्ति। तस्य कापि न्यूनता नास्ति। अतः सः सर्वदा उपविशति।तथा सः धनिकः तिष्ठति। परन्तु आश्चर्यम् नामा तस्य समीपे सर्वम् अपि अस्ति। किन्तु सः धनिकः निद्राम् न प्राप्नोति। रात्रौ निद्रामेव कर्त्तुम् सः न शक्नोति। एकदा सः स्वगृहे उपविष्टवान् आसीत्। चिन्तनं कुर्वन् आसीत। तस्मिनपि दिने तस्य निद्रा न आगता। किमर्थं मम् एवं भवति। इति तस्य मनसि महती चिन्ता उत्पन्नः। तस्मिन्नैव समये दूरतः सः एकम् गीतं श्रुणोति। मधुरं गीतम् आसीत्। कः एवं गायति। इतिः सः न जानाति। तथापि पश्यामि इति चिन्तयित्वा सः गीतस्य ध्वनिम् अनुसरन् अग्रे-अग्रे गच्छति।तस्य गृहतः समीपे एव एकं कुटीरं पश्यति सः। तस्मिन् कुटीरे कश्चन् निर्धनः आसीत्। सः तत्र शयनं कृतवान् आसीत्। शयनं कृत्वा, भित्तिम् आलव्य शयनं कृत्वा उच्चैः गायन् आसीत्। संतोषेन सः गायति। तस्य मुखे संतोषः दृश्यते। तद्दृष्ट्वा धनिकस्य आश्चर्यं भवति।अतः सः प्रश्नं पृच्छति।भो भो मित्रा। भवान् एतावता आनन्देन गायन अस्ति। भवतः आनन्दस्य किम् कारणम् इति पृच्छति। तदा सः निर्धनम् उत्तरं वदति। महाशयः, मम् समीपे धनं किमपि नास्ति। सत्यम्। तत् अहं जानामि। किन्तु अहं बहिः पश्यामि। प्रकृतिं पश्यामि। इदानीं प्रकृतिः कथं शोभते। वसन्तकालः अस्ति। सर्वं पुष्पाणि विकसन्ति। भ्रमराः संचारं कुर्वन्ति। वसन्तकालस्य सौन्दर्यं सर्वत्र दृश्यते। एतद् अस्ति अहं तद् पश्यामि। भवान् वस्तुतः किम् करोति। मम् समीपे तत् नास्ति, एतत् नास्ति,अन्यत् नास्ति। तदैव चिन्तनं करोति। यद्यपि भवतः समीपे बहुः बहुः अस्ति, तथापि भवान् यत् नास्ति तस्य विषये चिन्तनं करोति। अतः दुःखम् अनुभवति। अहं यत् अस्ति तस्य विष्ये चिन्तनं करोमि, अतः अहं सुखं अनुभवामि। एतदैव रहस्यम् इति निर्धनः वदति। तस्य वचनं श्रुत्वा धनिकस्य ज्ञानोदयः भवति। सत्यमेव खलु। वयं सर्वदापि अस्ति। तस्य विषये चिन्तनं कुर्मः चेत्। संतोषम् अनुभवामः। यत् नास्ति तस्य विषयेव चिन्तनं कुर्मः चेत् वयम् अपि दुःखम् अनुभवामः।
कथायाः अर्थः ज्ञातः।

गीतम्
वर्षाकाले आकाशे, चटका विचरति आगच्छति। शीतल समीर,चपला, मेघ गर्जति तीव्रा, जल-बिन्दु निपतति, विद्युत झंझति।

सम्भाषणम्

अद्य शनिवासरः। श्वः रविवासरः/भानुवासरः। अद्य कः वासरः। शनिवारः कदा। परश्वः सोमवासरः। रविवासरः कदा। सोमवासरः कदा। अद्य शनिवासरः। ह्यः शुक्रवासरः।
परह्यः गुरुवासरः। गुरुवासरः कदा। प्रपरश्वः मंगलवासरः। प्रपरह्यः बुधवासरः।
वयं प्रतः काले मिलामः। किम् वदामः। सुप्रभातम्। रात्रौ वदामः। शुभ रात्रिः। अन्य समये। नमोनमः/नमस्कारः/नमस्ते।
यदा दूरवाणी आगच्छति। हरिओम्। इति वदामि-हलो स्थाने। पुनः वदन्तु। एवं कृत्वा वदन्तु।
क्षम्यताम्। आम्।वेंकटरमणन्ः।
कुशलम्। अस्तु। सायंकाले आगच्छामि। पंचवादने आगच्छामि। अस्तु धन्यवादः। पश्यतु। दंतकूर्चः अस्ति। दण्डः अस्ति। अहं दण्डं स्वीकरोमि।
अहं शिक्त्तवर्त्तिकां स्वीकरोमि। अहम् अङ्कनीं स्वीकरोमि। अहं लेखनीं स्वीकरोमि।
अहं दूरवाणीं स्वीकरोमि। अहं करवस्त्रं स्वीकरोमि। अहं पुस्तकं स्वीकरोमि। इदानीम् अहं पुस्तकं/लेखनीं/अङ्कनीं/दण्डं/दंतकूर्चं स्थापयामि।
पुस्तकं/दण्डं ददामि। दूरवाणीं/शिक्त्तवर्त्तिकां/ दंतकूर्चं/लेखनीं/ न ददामि। अहम् अङ्कणीं न ददामि। अहं पुस्तकं/चमषं न ददामि।
भवती किम् ददाति। अहं दंतकूर्चं ददामि। भवती किम् ददाति। अहं पुस्तकं ददामि। भवत्याः नाम् किम्। अहं वेदवतीं पृच्छामि। भवतः नाम् किम्। अहं शुशीलेन्द्रम् पृच्छामि। रमानन्दः- रमानन्दम्
वित्तकोषम्/विद्यालयम्/मंदिरम्/पुस्तकम्/मालविकाम्/शुशीलाम्/कूपीम्/ घटीम्/अङ्गुलीम्। अहं भगवतगीतां पठामि। अहं रामायणं/काव्यं/महाभारतं/सुन्दरकाण्डं/सुभाषितं पठामि।
अहं विद्यालयं गच्छामि। भवन्तः कुत्र-कुत्र गच्छन्ति। अहं मुम्बई/तिरुपति नगरं गच्छामि।
अहम् अरण्यं गच्छामि।
माधवः ग्रामं/मथुरां/वाटिकां/पुरीं/दिल्लीं गच्छति।
इदानीं भवन्तः वाक्यं वदन्तु। कः-कः कुत्र गच्छतेति। पवित्रा चलचित्रमन्दिरं/इन्द्रलोकं गच्छति।
बालकः आपणं गच्छति। गणेशः विदेशं/नगरं/वनं/वाटिकां/नदीं गच्छति। NEW LESSON

संस्कृत शिक्षा
(आँगा)
गीतम्
-गजेन्द्र ठाकुर
पथिकः चलितुं गच्छति दूरे,
तत्र आगमिष्यति लक्ष्यम् एकम्।
किमपि न चलितुमं शक्नोमि मम,
इति चिन्तयति सः पथिकः भीते।
तत्र आगच्छति साहसम् एकम्,
पृच्छति वत्स चिन्तयति किम हृदयम्।

मस्तिष्के चिन्तयतु प्राप्नुम लक्ष्यम्,
पथिकः चलति गच्छति अग्रे शीघ्रम्,
प्राप्यते लक्ष्यं सिद्धयति स्वप्नम्।

सुभाषितम्
वयम् इदानीम् एकं सुभाषितं श्रुण्वः।

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः।
आरिषु यः साधुः स सादुरिति कीर्तितः॥

वयम् इदानीम यत सुभाषितं श्रुतवन्तः तस्य अर्थः एवम् अस्ति। लोके केचन् जनाः अस्माकम् उपकारं कुर्वन्ति, अन्य केचन् अपकारं कुर्वन्ति। ये उपकारं कुर्वन्ति तेषां विष्ये सर्वे संतुष्टाः भवन्ति, तेषां विषये साधुत्वं दर्शयन्ति एव, किन्तु यः अपकारं करोति तस्य विषये अपि यः साधुत्वं दर्शयन्ति यः तस्यापि उपकारं करोति सः वस्तुतः साधुः। अन्यथा यः मम उपकारं करोति तस्य अहम् उपकारं करोमि चेत् तत्र साधुत्वं किमपि नास्ति। यः अपकारं करोति तस्यापि यः उपकारं करोति सः वस्तुतः साधुः।

कथा

अहम् इदानीम् एकं लघु कथां वदामि।

कश्चन् ग्रामः आसीत्। तस्मिन् ग्रामे एकः पण्डितः आसीत्। सः महान् विद्वान्, अनेकेषु शास्त्रेषु निष्णातः आसीत्। सः प्रतिदिनम् अध्ययनं करोति, प्रतिदिनम् अध्यापनम् अपि करोति, प्रतिदिनं पाठं करोति। दूर-दूरतः अपि छात्राः प्रतिदिनं तस्य समीपम् आगत्य शिक्षणं प्राप्तवन्ति।, प्रतिदिनं पाठार्थम् आगछन्ति। तस्य पण्डितस्य एकः पुत्रः आसीत्। पुत्रस्य विषये पण्डितस्य महती प्रीतिः आसीत्। सः पुत्रः अपि सम्यक पठति स्म। एकस्मिन् दिने छात्राः यथापूर्वं गुरोः समीपम् आगतवन्तः। गुरुः तान् सर्वान् यथापूर्वं पाठितवान्। व्याकरण वा न्यायशास्त्रं वा किंचित्
शास्त्रं सः सर्वान् छात्राण् यथापूर्वं पाठितवान्। छात्राः सर्वे पाठं श्रुत्वा सन्तुष्टाः स्व ग्रामम् अन्नतरं गतवन्तः। सायांकालः अभवत्।
तस्मिन् दिने अकस्मात् तस्य पण्डितस्य पुत्रस्य महान् ज्वरः आगच्छ। सः औषिधम् आनीतवान्। परन्तु प्रयोजनं न भवथ। रात्रि समये सः बालकः मृतः एव अभवत्। पण्डितस्य एकः एव पुत्रः। सः पुत्रः अपि मृतः अभवत्। पण्डितस्य महत् दुःखं जातम्। सहजं सः बहुदुःखेन् एव पुत्रस्य कार्याणि याणि करिणियानि तानि सर्वानि कृतवान्। तस्य शिष्याः सर्वे अन्य ग्रामेषु निवसन्तु। ते एतां वार्त्तां न जानन्तु। अनन्तर दिने प्रातः काले ते सर्वे यथा पूर्वं पाठार्थम् आगतवन्तः। गुरुः दृष्टवान्। सर्वे छात्राः पाठार्थम् आगतवन्तः। गुरुः स्वस्थाने उपविष्टवान्। सर्वानापि पाठितवान्। प्रतिदिनम् यथा पाठयति तथैव एक घण्टा पर्यन्तं पाठनं कृतवान्। पाठः समाप्ता छात्राः सर्वे गुरोः पुत्रं न दृष्टवन्तः। अद्य पुत्रः न दृश्यते। कुत्र इति तेषां संशयाः भवन्ति। ते गुरुं पृष्टवन्तः।
भवतः पुत्रः कुत्र।
तदा गुरुः सर्वम् उक्त्तवान्।
छात्राः उक्त्तवन्तः- कीदृशः भवान्।
किमर्थम् अस्मान् पूर्वमेव न उक्त्तवान्। तदा गुरुः उक्त्तवान्- भवन्तः सर्वे दूर-दूर ग्रामतः पाठं श्रोतुम् आगतवंटः। एतावंटः शिष्याःदूरतः पाठं श्रोतुम्
आगतवन्तः। अहं पाठं न करोति चेत्, भवताम् सर्वेषाम् समयः व्यर्थः न भवति ? अतः पाठनं मम् धर्मम्।
--------------------

सम्भाषणम्
वयम् आरम्भे पूर्वतन् पठस्य किंचित् स्मरण कुर्मः।

ददाति ददामि दापयामि दापयति
पठति पठामि पाठयामि पाठयति
अत्र बहूनि वस्तूनि सन्ति।
करदीपः अस्ति।
अहं करदीपं स्वीकरोमि।
अहं उपनेत्रं ददामि।
स्वीकरोतु।
करदीपं ददामि।
तथा वाक्यानि वदामः।
इदानीं भवन्तः एकम् एकं वाक्यं वदन्ति एव, किम् किम् ददति।
वदन्तु।
भवती फलं ददाति।
अहं लेखनीं ददामि।
कृपया उपनेत्रं ददातु।
मम् समीपे बहूनि वस्तूनि सन्ति।
अहम् एकम् एकं वस्तु दर्शयामि।
करदीपः- कृपया करदीपं ददातु।
दंतकूर्चः- कृपया दंतकूर्चं ददातु।
ध्वनिमुद्रिकाम्
सान्द्रमुद्रिकाम्
-अन्यम् एकम् अभ्यासम् कुर्मः।
-अहम् एकम् वाक्यं लिखामि।
मयूरः पठति।
अहम् अन्नं खादामि।
चिन्तयन्तु। अहल्याः मम् अतिथिः अस्ति। सा मम् गृहम् आगच्छति। अहं कथं सम्भाषणं करोमि । श्रुणवन्तु।
भो:। आगच्छतु। उपविशतु।
कुशलं वा। आम् सर्वं कुशलम्।
अत्रापि सर्वं कुशलं।
गृहे सर्वं कुशलम्।
माता कुशलिनी अस्ति।
किंचित् पानीयं ददामि।
संकोचं मास्तु।
मास्तु।
किंचित् स्वीकरोतु।
किंचित्।
चायं ददामि।
सम्यक् अस्ति।
किंचित् स्वीकरोतु। मास्तु।
किंचित् शर्करा आवश्यकी।
किंचित् न आवश्यकम्।
सावधानं स्वीकरोतु।
कः विशेषः।
मम् गृहे श्वः पूजा अस्ति।
कस्मिन् समये पूजा।
भगिनी नास्ति वा।
सर्वे आगच्छन्तु।
आगच्छामः।
पुनर्मिलामः।
आगच्छतु।
धन्यवादः।
कुशलम् वा।
आम कुशलम्।
कः विशेषः।
विशेषः कोपि नास्ति।
गृहे सर्वं कुशलम्।
आम् कुशलम्।
पिता कार्यालयं गतवान्।
अनुजस्य परीक्षा समाप्ता।
भो विस्मृतवान्।
किमपि।
पानीयं किम् स्वीकरोति। मास्तु।
संकोचः मास्तु।
किंचित् किंचित् ददातु।
स्वीकरोतु भोः।
किम् ददामि।
फलरसम् ददातु।
अस्तु ददामि।
अन्य विशेषः कः।
कोपि नास्ति।
अस्तु अहं गच्छामि।
किंचित् कालं तिष्ठतु।
न गच्छामि।
अस्तु धन्यवादः।
आसन्दः मम् पुरतः अस्ति।
उत्पीठिका मम् पृष्ठतः अस्ति।
संगणकं पुरतः अस्ति।
कूपी पृष्ठतः अस्ति।
प्रिया मेघायाः पुरतः अस्ति।
अहल्या मेघायाः पृष्ठतः अस्ति।
विजयः पुरतः आगच्छतु।
न न पृष्ठतः गच्छतु।
प्रसन्नः दक्षिणतः अस्ति।
प्रिया मम् वामतः अस्ति।
मम् दक्षिणतः कः अस्ति।
मम् वामतः कः अस्ति।
स्वर्गः आकाशः उपरि अस्ति।
पातालं भूमिः अधः अस्ति।
रघुवंशः रामायणस्य उपरि अस्ति।
ब्रह्मसूत्रं महाभारतस्य उपरि/अधः अस्ति।
रामायणं महाभारतस्य अधः अस्ति।
पुरतः/पृष्ठतः/वामतः/दक्षिणतः/उपरि/अधः/
अहं पठयामि।
एवं तिष्ठतु।
पुरतः/पृष्ठतः/दक्षिणतः/वामतः/
हस्तम् एवं करोतु।
पुरतः/पृष्ठतः/दक्षिणतः/वामतः।
NEW LESSON
. संस्कृत शिक्षा
(आँगा)
-गजेन्द्र ठाकुर
कथा
कश्चन् आश्रमः तत धौम्यः इति महर्षिः पाठेति स्म। बहुशिष्याः तस्य समीपे पाठनार्थम् आगच्छति स्म। एकदा महती वृष्टिः आसीत्। क्षेत्रं सर्वम् अपि जलपूर्णम् आसीत्। जलप्रवाहः आसीत्। धौम्यः शिष्यं व्दति- शिष्या कृषिक्षेत्रं सर्वं जलपूर्णम् अस्ति। सर्वत्र प्रवाहः अस्ति। अतः कुत्रापि जलबन्दः नष्टः। अस्य भवान् कृषिक्षेत्रं गत्वा तत् निवारयतु। इति वदति।शिष्यः कृषिक्षेत्रं गच्छति। सर्वत्र पश्यति। एकत्र जलबन्दः नष्टः अस्ति। शिष्यः चिन्तयति। यत्र जलबन्दः नष्टः अस्ति तत्र मृत्तिकां स्थापयति। किन्तु जलप्रावाहः अधिकः अस्ति। इति कारणतः तत न तिष्ठति। बहुजलं तत्र गच्छति। अतः शिष्यः चिन्तयति, किम् करोमि।आम्। एवं करोमि। इति चिन्तयति। स्वस्य शरीरमेव तत्र स्थापयति, स्वशिरः स्थापयति। जलबंधं सम्यक करोति। एवं जलबंधं सम्यक् कर्त्तुं स्वशरीरं स्थापयित्वा तत्र जलबंधस्य समीकरणं करोति। किंचित् समयानन्तरं शिष्यः न आगतः। गुरु चिन्तयति। शिष्यः कुत्र गतः। न आगतः। इति चिन्तयित्वा कृषिक्षेत्रं गच्छति। तत्र पश्यति। शिष्यः जलबंधे स्वशरीरं स्थापयित्वा शयनं कृतवान् अस्ति। गुरुः तम् पश्यति। गुरोः शिष्यं दृष्टवा अतीव आनन्दः भवति। सः अतीव संतुष्टः तस्मै ज्ञानं ददाति। संतोषेण तम् आलिङ्गति च एवं स्वशरीरेण जलबंधनं समीकृत्य गुओः वच्नस्य परिपालनं कृतवान्। कर्त्तव्यं सम्यक कृत्वा समापितवान्। सद्वैत शिष्यः अस्ति आरुणिः इति। तस्य उद्दालकः इति अपरं नामधेयम् अस्ति। अहो शिष्यस्य कर्त्तव्यपरतः। कथायः अर्थ ज्ञातः किल।

सुभाषितम्
वयम् इदानीम् एकं सुभाषितं श्रुण्मः।

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे।
फलान्यापि परार्थाय वृक्षाः सत्पुरुषाः इव॥

वयम् इदानीं यत् सुभाषितं श्रुतवन्तः तस्य अर्थः एवम् अस्ति। अस्मिन् सुभाषित सुभाषितकारः वदति, वृक्षाः सत्पुरुषाः इव- वृक्षाः सत्पुरुषाः यथा परोपकारं कुर्वन्ति तथैव कुर्वन्ति। कथम् इत्युक्त्ते वृक्षाः स्वयम् आतपे तिष्ठन्ति, स्वयं कष्टम् अनुभवन्ति, किन्तु अन्येषां जनानां छायां कल्पयन्ति। छायाम् अन्यस्य कुर्वन्ति, तिष्ठन्ति स्वयं आतपे। तस्मिन् वृक्षे यानि फलानि भवन्ति तानि फलानि अपि वृक्षाः स्वयं न खादन्ति। फलानि अपि परार्थाय। एवमेव सत्पुरुषाः यत् सम्पादयन्ति तदपि अन्येषाम् निमित्तम्। समाजनिमित्तमेव ते एतस्य उपयोगं कुर्वन्ति\ अतः वृक्षाः सत्पुरुषा इव।
वयं पूर्वतन् पाठे पुरतः पृष्ठतः, अधः,, वामतः इत्यादिनम् अभ्यासं कृतवन्तः स्म। अर्थः ज्ञातः एव पुनः एकवारं तस्य विषये वयम् अभ्यासं कुर्मः।
भवत्याः नाम् किम्।
लक्ष्मीः कुत्र अस्ति।
विनोदः मम पृष्ठतः अस्ति।
आकाशः उपरि अस्ति।
भूमिः अधः अस्ति।
सङ्गणकस्य उपरि अस्ति।
विद्यालयः पुरुषस्य दक्षिणतः अस्ति।
फलं शकटस्य उपरि अस्ति।
कूपी अस्ति।
इतः नयतु।
भवान् ततः पुस्तकम् आनयतु।
तत किम।धनस्यूतः।
धनस्यूतः तत । अत्र प्रेषयतु।
मम न आवश्यकम्।
इतः नयतु।
इतः। ततः।
चषकः कुतः पतति।
चषकः हस्ततः पतति।
उपनेत्रम् हस्ततः न पतति।
फलं वृक्षतः पतति।
अहं गृहतः आगच्छामि।
भवति कुतः आगच्छति।
भवान् कुतः आगच्छति।
अहं विद्यालयतः आगच्छामि।
मन्दिरतः/ चित्रमंदिरतः/ ग्रामतः/ गृहतः/ ग्रंथालयतः/ अरण्यतः/ उज्जयनीतः/ काशीतः/ दिल्लीतः/ लखनऊतः/ चेन्नैतः/ चन्द्रलोकतः/ विदेशतः/ आगच्छमि।

नगरम्/ नगरतः
वनम्/ वनतः
ग्रामम्/ ग्रामतः
स्वर्गः/ स्वर्गतः
गृहम्/ गृहतः

अहं विद्यालयतः आगच्छामि।
न श्रुणोमि।
इदानीम् एकम्-एकं वाक्यं वदन्तु।
भवती एकं वाकयं वदतु।
न श्रुणोमि।
उच्चैः वदतु।
शुभाङ्गी शनैः वदति।
प्रसन्नः उच्चैः वदति।
सर्वे उच्चैः वदन्तु।
अहम् इदानीम् एकं सुन्दरं संस्कृत गीतं श्रवयामि।
सर्वे श्रुण्वन्तु। उच्चैः। शनैः।
कुक्कुरः उच्चैः भषति।
कुक्कुरः कथं भषति।
रेलयानं उच्चैः शब्दं करोति।
शिशुः/ बालकः उच्चैः रोदनं करोति।
प्रसन्नः कथं वदति।
प्रस्न्नः उच्चैः/ शनैः वदति।
सिंहः गर्जति।
अहं शीघ्रं गच्छामि।
अहं मन्दम् आगच्छामि।
अर्थः ज्ञायेत्। उत्तिष्ठतु। आगच्छतु।
एकं वाकयं लिखतु।
शीघ्रं लिखतु।
अहल्या शीघ्रं लिखति।
अहल्या कथं लिखति।
वयम् इदानीम् एकां क्रीडां क्रीडामः।
अहम् इदानीम् एकस्य गणस्य एकं सुधाखण्डं ददामि।
एतस्य गणस्य एकं सुधाखण्डं ददामि।
भवती सुधाखण्डं तस्यै ददातु।एवं दातव्यं सा तस्यै ददातु।
भवान् तस्मै ददातु।
सः तस्मै ददातु।
शीघं दातव्यम्। यः गणः शीघ्रं कार्यं समापयति तस्य जयः।
किन्तु दान समये शीघ्रम् इति वक्त्तव्यम्।
सुधाखण्डः भग्नः न भवेत्।
ज्ञातम्। आरम्भं कुर्मः।
स्वीकरोतु।
कथं गर्जति। भषति एवं प्रश्नः कुर्मः।
ममः केशालंकारः अस्ति।
इदानीं मम् केशालंकारः।
कथम् अस्ति। सम्यक् नास्ति।
अहं कथं लिखामि। सम्यक लिखामि।
माधुरी सम्यक गायति।
अहं प्रातःकाले षटवादने उत्तिष्ठामि।
अहं दशवादने भोजनं करोमि।
भोजने अहम् अन्नं/फलं खादामि।
अहं भोजने रोटिकां/फलं/पायसं खादामि।
अहम् अन्येन सह फलं खादामि।
भोजनस्य अंते दुग्धं पीबामि।


गीतम्

वर्षा आगच्छति झम् झम् झम्,
पतति बिन्दुः मम गृह मध्यम्।
नौका निर्मितकागदम् तरन्ति,
वर्षामध्ये बालाः स्नानं कुर्वन्ति।
न आगच्छति चेत् कृषकाः,
पश्यति आकशे पूजति पर्जन्यः।
हे पर्जन्य ददातु वर्षा,
आ जायताम् पच्यन्ताम् फलवत्यः,
कृषिः वर्द्धन्ति बालाः हसन्ति,
यत् वर्षा आगच्छन्ति झम् झम् झम्।
NEW LESSON

संस्कृत शिक्षा
(आँगा)
-गजेन्द्र ठाकुर
काचित् वृद्धा आसीत्। तस्याः चत्वारः पुत्राः आसन्। ते पुत्राः अतीव सूराः आसन्। माता वृद्धा सर्वदा अपि तान् मातृभूमेः विशये कथाः श्रावयति स्म। अतः ते सर्वे अपि राष्ट्र विषये, अस्माकम् देश विषये बहु श्रद्धालवः आसन्। एकदा देशस्य उपरि शत्रूणाम् आक्रमणं भवति। तदा सर्वस्मिन् गृहे अपि एकैकः युद्धार्थं गच्छति। तदा वृद्धा माता प्रथम् पुत्रम् आह्वयति। तिलकं धारयति- भवान् युद्धार्थं गच्छतु- इति वदति। अनन्तरं प्रथमः पुत्रः युद्धार्थं गच्छति- तत्र शौर्येन युद्धं करोति, किन्तु वीर स्वर्गं प्राप्नोति। तदा एषा वृद्धा माता प्रथमः पुत्रः मृतः- इति वार्त्तां श्रुणोति। वृद्धा माता द्वितीय पुत्रं आह्वयति- तमपि युद्धार्थं प्रेषयति। सः अपि शौर्येन् युद्धं करोति। सः अपि वीर स्वर्गं प्राप्नोति। तदा वृद्धा माता तृतीय पुत्रं आह्वयति। तृतीय पुत्रम् आलिङ्गति-प्रीत्या वदति। पुत्र, भवान् अपि युद्धार्थं गच्छतु। देशस्य रक्षनं करोतु। अस्माकं देशस्य कर्त्तव्यं अस्ति, अतः भवान् गच्छतु- इति वदति। तृतीयः पुत्रम् अपि युद्धार्थं गच्छति। वीरं स्वर्गं प्राप्नोति। तृतीयः पुत्रः अपि युद्धार्थं गतवान्। तत्राभि कर्मयुद्धं प्रवृत्तम्। किंचित् दिनानन्तरं वार्त्ता आगता- तृतीयः पुत्रः अपि मृतः। तदा ग्रामस्ताः सर्वे अपि वृद्धायाः समीपम् आगतवन्तः। ते सर्वे वृद्धाम् उक्त्तवन्तः- मातः- भवत्याः तृतीयः पुत्रः अपि रणरंगे मृतः अस्ति। भवत्याः अंतिम समये सः भवत्याः रक्षणार्थं भवत्याः कर्त्तव्यपालनार्थम् आवश्यकम् अस्ति। अतः भवती चतुर्थं पुत्रं मा प्रेषयतु। तदा वृद्धा माता तेषां वचनं न श्रुणोति। वृद्धा माता चतुर्थं पुत्रम् आह्वयति। वीर तिलकं धारयति- वदति अपि। पुत्रः भवान् गच्छतु- विजयं प्राप्यम् आगच्छतु। अस्माकं देशस्य रक्षनम् अस्माकं कर्त्तव्यम्। अतः भवान् गच्छतु। इति चतुर्थ पुत्रम् अपि प्रेषयति। एवं रणरंगेभि कर्मयुद्धं प्रवृत्तम्। अनन्तरं वार्त्ता आगच्छति- चतुर्थ पुत्रः अपि मृतः अस्ति। तदा मातुः नेत्रे अश्रुणि आगच्छति। तदा ग्रामस्य अधिकारी वृद्धायाः समीपम् आगच्छति। सः मातरं वदति- भोः मातः- वयं पूर्वमेव उक्त्तवन्तः- भवती चतुर्थं पुत्रं न प्रेषयेतु। परन्तु भवती न श्रुतवती। चतुर्थम् अपि पुत्रं प्रेषितवती। वयम् इदानीं किम् कुर्मः। भवती इदानीं रोदनं करोति चेत्- किम् प्रयोजनम्- इति पृच्छति। तदा माता वदति- भो महाशया। मम् चतुर्थः पुत्रः मृतः इति रोदनं नास्ति। दुःखं नास्ति। मम् मातृभूमेः रक्षणम् अवश्यं करणीयम्- इति इच्छा भवति। किन्तु देशस्य रक्षणार्थं प्रेषयितुम् मम् पञ्चमः पुत्रः नास्ति खलु इति दुःखं भवति। एवम् अस्माकं देशस्य रक्षणाय कतिचन् मातरः शत् पुत्राणां बलिदानं कृतवत्याः- अतएव इदानीम् अपि अस्माकं देशः सुरक्षितः अस्ति।

सुभाषितम्

वयम् इदानीम् एकं सुभाषितं श्रुण्मः।
षड् दोषाः पुरुषेणेह ह्यातव्या भूतिमिच्छिता।
निद्रा तन्द्रा भयं क्रोधः आलस्य दीर्घसूत्रता॥

वयम् इदानीं यत् सुभाषितं श्रुतवन्तः तस्य अर्थः एवम् अस्ति। यः पुरुषः ऐश्वर्य्यम् इच्छति, समृद्धिम् इच्छति, अभिवृद्धिम् इच्छति, संपदाम् इच्छति, सः एतान् सर्वान् दोषान् दूरी क्रियात्। के के दोषाः। निद्रा- सर्वत्र निद्रा न करणीयम्। तंद्रा- सर्वदा निद्रावस्थायामेव भवति तथा न भवेत- तंद्रा न भवेत। भयम्- सर्वेषु विषयेषु भयं न भवेत्। क्रोधः/ कोपः- यत्र-यत्र आवश्यकता अस्ति, तत्र कोपः करनीयः- यत्र कोपस्य आवश्यकता नास्ति, तत्र क्रोधः न दर्शनीयः। आलस्यम्- वयं तु सर्वदा विद्यार्थिनः एव। जीवने सर्वस्मिन् क्षणे अपि वयं शिक्षणं प्राप्नुमः, अतः अस्माषु कदा आलस्यं न भवेत्। दीर्घसूत्रम्- कार्यम् अद्य करोमि न श्वः करोमि परश्वः करोमि परश्वः सायंकाले करोमि एवं विलम्बः न भवेत् अद्यतन् कार्यम् अद्य करोमि, इदानीमेव करोमि इति एवं भवेत्।

सम्भाषणम्

रामः प्रीतिम्/ लतां पृच्छति।
रामः काम् पृच्छति।

अहं विज्ञानं जानामि।
अहं गृहतः आगच्छामि।
अहं विदेशतः/ विद्यालयतः/ मार्गतः/ कार्यालयतः/ हिमालयतः/ वाटिकातः/ नदीतः/ मन्दिरतः/ पुष्पतः
अहं पेटिकातः उपनेत्रं स्वीकरोमि।
कूप्यां जलम् अस्ति।
अहं कूपीतः जलं स्वीकरोमि।
अहं संचिकातः पत्रं स्वीकरोमि।
अहं शारदातः लेखनीम् स्वीकरोमि।
अहं गजेन्द्रतः करवस्त्रं स्वीकरोमि।
अहं कोषतः लेखनीं स्वीकरोमि।
अहं नदीतः जलम् आनयामि।
भवन्तः कुतः किम् आनयन्ति।
गङ्गा हिमालयतः प्रवहति।
गङ्गा कुतः प्रवहति।– प्रश्नं कुर्वन्।
रामः विद्यालयतः आगच्छति।
रामः कुतः आगच्छति।
अहं गच्छामि। अहम् आपणं गच्छामि।
आपणतः गृहं गच्छामि। गृहतः विद्यालयं गच्छामि। विद्यालयतः गृहम् आगच्छामि।
रमानन्दः कुतः कुत्र गच्छति।
रमानन्दः लखनऊ गच्छति। लखनऊतः अहमदाबादं गच्छति।
अहमदाबादतः बेङ्गलुरु गच्छति।
ज्ञानार्थं रामायणं पठामि।
अहं पाठनार्थं पठामि।
आनन्दार्थं नृत्यं करोमि।
आनन्दार्थं गीतं गायामि।
पठनार्थं ग्रंथालयं गच्छामि।
ओषधार्थम् औषधालयं गच्छामि।
अहम् उत्तरं वदामि।भवन्तः प्रश्नं वदन्तु।
राधाकृष्णः किमर्थं विद्यलयं गच्छति।
राधाकृष्णः पठनार्थं विद्यालयं गच्छति।
रामः ध्यानार्थं मंदिरं गच्छति।
रामः किमर्थं मंदिरं गच्छति।
रामः किमर्थं दूरदर्शनं पश्यति।
रामः आनन्दार्थं दूरदर्शनं पश्यति।
भोजनार्थम् उपहारमन्दिरं गच्छति।
रवीन्द्र उत्तिष्ठति। आदित्यः अपि उत्तिष्ठति।
रवीन्द्र उपविशति। आदित्यः अपि उपविशति।
शारदा लिखति। चित्रा अपि लिखति।
नाटकं पश्यति। चित्रम् अपि पश्यति।
अहं वाक्यद्वयम् अपि वदामि।
भवन्तः वदन्तु। वदन्तिवा।
अस्तु- अस्तु आगच्छामि।
अस्तु पिबामि।
विद्यां ददातु। तथास्तु। देवः किम् वदति।
देवः प्रत्यक्षः भवति। सः भवान्/ भवती पृच्छति।

पूर्वः- प्राची- इन्द्रः
दक्षिणः- अवाची- यमः
पश्चिमः-प्रतीची- वरुणः
उत्तरः-उदीची- कुबेरः
पूर्व-दक्षिण कोणः- आग्नेयकोणः-अग्निः
दक्षिण-पश्चिम कोणः- नैर्ऋत्यकोणः-नैऋत्य
पश्चिम-उत्तरकोणः- वायव्यकोणः- मरुतः
उत्तर-पूर्व कोणः- ईशानकोणः- ईशः शङ्करो

पद्य
सत्कार्यं प्रति रमणीयम्,
असत्य वचनं न वदनीयम्,
पापकर्म न करणीयम्,
क्रोधलोभ मम त्ययणीयम्।
विपत्तिकाले शत्रु आगता,
तत्र स्थापिता मम सहनीयम्,
पूर्णविजय मम करणीयम्,
सत्कार्यं प्रति रमणीयम्।
NEW LESSON

संस्कृत शिक्षा च
मैथिली शिक्षा च (मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् - हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)
(आगाँ)
-गजेन्द्र ठाकुर

गते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत्।
वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः।

वयं इदानीम यत् सुभाषितं श्रुतवन्तः तस्य अर्थः एवं अस्ति- गते शोकं न कुर्वीत। वयं गत विषये प्रौर्त विषये दुःखम न करणीयं तथैव भविष्ये अपि स्वपनः न द्रष्टव्यः। भविष्ये एवं भविष्यति एवं करिष्यामि- इति स्वप्नः अपि न द्रष्टव्यः। दुखम् अपि न करणीम्- भूते यत् प्रवृत्तम् अस्ति- पूर्वम् यत् प्रवृत्तम् अस्ति- तत्र दुःखम् अपि न करणीयम्- अग्रे यत् भविष्यति तस्य स्वप्नः अपि न द्रष्टव्यः। वर्तमानकाले एव व्यवहर्णीयं- वर्त्तमानकाले एव तातव्यं- तस्मिन् विष्ये एव यद करणीयं यत न करणीयं तदविषये चिन्तनीयम्- एवं विचक्षणाः नाम बुद्धिमान्- बुद्धिमन्तः एवं कुर्वन्ति।

कथा

एकम् अरण्यम् अस्ति। अरण्ये एकः संन्यासी अस्ति। सः प्रतिदिन भिक्षायाचनं कृत्वा जीवनं करोति। तस्य हस्ते एकं सुवर्ण कङ्कणम् अस्ति। सः चिन्तयति सुवर्णकङ्कनस्य दान करोमि- इति। सः एकस्मिन् दिने जनान् आह्वयति- घोषणां करोति। बहवः जनाः सम्मिलिताः भवन्ति। तदा संन्यासी घोषयति- अहम् अत्यन्त निर्धनाय सुवर्णकङ्कणं ददामि। अत्र कः निर्धनः अस्ति- इति। तदा बहवः जनाः- अहं निर्धनाः, अहं निर्धनाः इति संन्यासी समीपम् आगच्छति। परन्ति संन्यासी कस्मै अपि सुवर्णकङ्कणं न ददाति। एकस्मिन् दिने तस्य देशस्य महाराजः तेन् मार्गेन् आगच्छति। सः संन्यासी वचनं श्रुणोति। सः संन्यासी आश्रमं गच्छति। संन्यासी महाराजं समीपं आह्वयति- सुवर्णकङ्कणं महाराजाय ददाति। सः संन्यासीं पृच्छति। अहं महाराजा अस्मि। मम समीपे प्रभूतम् ऐश्वर्यम् अस्ति। परन्तु भवान् मम कृते किमर्थं सुवर्णकङ्कणं ददाति। तदा संन्यासी वदति- यस्य आशा अधिकम् अस्ति तस्मै एव अहं सुवर्णकङ्कणं ददामि। यद्यपि भवान् महाराजः अस्ति- तथापि भवतः आशा अधिका अस्ति। भवतः इच्छा अस्ति- अहम् अन्यस्य राजस्य उपरि आक्रमणं करोमि- जयं सम्पादयामि- इतोपि अधिकम् ऐश्वर्यं सम्पादयामि। अतः भवान् निर्धनः एव। अतः अहम् एतद सुवर्णकङ्कणं भवते दातुम् इच्छामि। संन्यासिनः वचनं श्रुत्वा महाराजस्य ज्ञानोदयः भवति। सः लज्जया स्वराज्यं प्रति गमिष्यति।

सम्भाषणम्

नमोनमः।
केचन् प्रश्नार्थकाः सन्ति। किछु प्रश्नार्थक शब्द अछि।
तत्र सप्त प्रसिद्धाः सन्ति। ओतए सात टा प्रसिद्ध छथि।
यथा।
किम्
कुत्र
कति
कदा
कुतः
कथम्
किमर्थम्
अहम् इदानीम् उत्तरं वदामि। हम आब उत्तर बजैत छी।
भवन्तः सर्वेपि एतेषाम् अर्थं जानन्ति। अहाँ सभ सेहो एहि सभक उत्तर जनैत छी।
अहम् उत्तरं वदामि। हम उत्तर बजैत छी।
भवन्तः प्रश्नं पृच्छतु। अहाँ सभ प्रश्न पूछू।
यथा-
रामः पुस्तकं पठति। राम पुस्तक पढ़ैत छथि।
रामः किम् पठति? राम की पढ़ैत छथि।
भवती किम् वदन्त? अहाँ (स्त्रीलिंग) की बजैत छी?
तत कृष्णफलकम्। ओतए कृष्णफलक अछि।
तत किम्? ओतए की अछि।
लखनऊ उत्तरप्रदेशे अछि। लखनऊ उत्तरप्रदेशमे अछि।
लखनऊ कुत्र अस्ति? लखनऊ कतए अछि?
अधिकारी कार्यालये अस्ति। अधिकारी कार्यालयमे अछि।
भवती कुत्र वसति? अहाँ (स्त्रीलिंग) कतए बसैत छी?
अत्र नव बालकाः सन्ति। एतए नौ टा बालक छथि।
अत्र दश दण्डदीपाः सन्ति। एतए दस दण्डदीप अछि।
मार्गे नववाहनानि गच्छन्ति। मार्गमे नौ टा वाहन जाइत अछि।
मम समीपे दश पुस्तकानि सन्ति। हमरा लग दस टा पुस्तक अछि।
भवत्याः गृहे कति जनाः सन्ति? अहाँक (स्त्रीलिंग) लग कैकटा पुसतक अछि?
चत्वारः। चारिटा।
सूर्योदयः प्रातः काले भवति। सूर्योदय प्रातःकालमे होइत अछि।
सूर्यास्त सायंकाले भवति। सूर्यास्त सायंकालमे होइत अछि।
रमेशः दशवादने विद्यालयं गच्छति। रमेश दस बजे विद्यालय जाइत अछि।
भवती कदा पाकं करोति? अहाँ (स्त्रीलिंग) कखन भोजन बनबैत छी?
मित्रः विदेशतः आगच्छति। मित्र विदेशसँ अबैत छथि।
सखी चेन्नईतः आगच्छति। सखी चेन्नईसँ अबैत छथि।
गङ्गा हिमालयतः प्रवहति। गङ्गा हिमालयसँ प्रवाहित होइत छथि।
भवती कुतः मोदकम् आनयति। अहाँ (स्त्रीलिंग) कतएसँ मोदक अनैत छी।
स्वास्थ्यं उत्तमम् अस्ति। स्वास्थ्य उत्तम अछि।
भवत्याः स्वास्थ्यं कथम् अस्ति? अहाँक (स्त्रीलिंग) स्वास्थ्य केहन अछि?
अनीता पाठनार्थं विद्यालयं गच्छति। अनीता पढ़ेबाक लेल विद्यालय जाइत छथि।
अनीता औषधार्थम् औषधालयं गच्छति। अनीता औषधिक लेल औषधालय जाइत छथि।
गृहणी भोजनार्थं पाकशालां गच्छति। गृहणी भोजनक लेल भनसाघर जाइत छथि।
भवती किमर्थं पठति? अहाँ किएक पढ़ैत छी?
भवन्तः एतेषाम् अर्थम् सम्यक ज्ञातवन्तः। इदानीम् भवन्तः माम् प्रश्नं पृच्छन्तु। अहम् उत्तरं वदामि। इदानीं भवतु एकः आगच्छतु। अनन्तरं भवन्तः सर्वे तम् प्रश्नं पृच्छन्तु। राजा उत्तिष्ठतु। भवान् आगच्छतु। इदानीं भवन्तः प्रश्नं पृच्छन्तु। सः उत्तरं वदति।

भवान् कदा निद्रां करोति। अहाँ कखन निद्रा करैत छी।
भवान् कुतः आगच्छति। अहाँ कतएसँ अबैत छी।
भवान् किम खादति। अहाँ की खाइत छी।
भवतः अध्ययनं कथं प्रचलति। अहाँक अध्ययन केहन चलि रहल अछि।
भवान् किमर्थम् गीतं गायति। अहाँ किएक गीत गबैत छी।
भवान् कुत्र वसति। अहाँ कतए बसैत छी।
मञ्जुनाथः गच्छति। मञ्जुनाथ जैत अछि।
गृहं गतवान। गृह गेल।
मञ्जुनाथः गृहं गतवान। मञ्जुनाथ गृह गेल।
मञ्जुनाथः न गतवान। मञ्जुनाथ नहि गेल।
मञ्जुनाथः आगतवान। मञ्जुनाथः आबि गेल।
मञ्जुनाथः उपविष्टवान। मञ्जुनाथ बैसि गेल।
पठति- पठितवान पढ़ैत अछि- पढ़लक
लिखति- लिखितवान लिखैत अछि- लिखलक
करोति- कृतवान करैत अछि- कएलक
अम्बिका पीतवती/पीतवती अम्बिका पिबैत आचि/ पीलक
अम्बिका लिखति/ लिखितवती अम्बिका लिखैत अछि/ लिखलक
अम्बिका गच्छति/ गतवती अम्बिका जाइत अछि/ गेल
अम्बिका आगच्छति/ आगतवती अम्बिका अबैत अछि/ अम्बिका आबि गेल
बालकः गतवान बालक गेल
बालिका गतवती बालिका गेलि
क्रीडितवान/ क्रीडितवती खेलेलक/ खेलेलीह
पृच्छामि- श्रुणोमि पुछैत छी (हम) / सुनैत छी (हम)
वदामि- उक्त्तवान –उक्त्तवती बजइत छी/ बजलहुँ/ बजलीह
अहम् अद्य पश्यामि हम आइ देखैत छी
अहं श्वः द्रक्ष्यामि हम काल्हि देखब
मञ्जुनाथः गमिष्यति मञ्जुनाथ जायत।
वेदवती गमिष्यति वेदवती जयतीह
भवन्तः किम् किम् करिष्यन्ति
अहं काव्यं लेखिष्यामि हम काव्य लिखब
वयं काव्यं लिखिष्यामः हम सभ काव्य लिखब
तस्य नाम ओमः ओकर नाम ओम अछि
ओम उपविशतु ओम बैसू
तस्याः नाम आस्था ओकर नाम आस्था अछि
आस्थे उपविशतु आस्था बैसू
गीतम्
बालोऽहम
वर्ण प्रसारयतु होली आयाति
बालोऽहम जगत् भ्रमयामि
वर्णं स्नेहं सुखं प्रसारयतुम
दुःखेन निवारयतुम गच्छामि।
बालोऽहम जगत् भ्रमयामि।
वाणी मधुरा परन्तु प्रखरा
मेलयतुम उच्चैः स्वरे
शान्तं समृद्धिं उन्नतः मार्गे
सर्वे मिलित्वा गच्छामः
बालोऽहम जगत भ्रमयामि।
NEW LESSON
संस्कृत शिक्षा च
मैथिली शिक्षा च (मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् - हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)
(आगाँ)
-गजेन्द्र ठाकुर

सुभाषितम्

वयम् इदानीम एकं सुभाषितं श्रुण्मः।

आयत्यां गुणदोषज्ञः
तदात्वे क्षिप्रनिश्चयः।
अतीते कार्यशेषज्ञो
विपदा नाभिभूयते॥
वयम् इदानीम यत सुभाषितम् श्रुतवन्तः तस्य अर्थः एवम् अस्ति।

कश्चन् उत्तम कार्यकर्ता कथं व्यवहारं करोति। भविष्यत् काले यत् कार्यं करणीयम्। कार्यस्य गुणाः के अवगुणाः के इति सः चिन्तयति तदात्वे क्षिप्रनिश्चयः। यदा कार्यं सन्निहतं भविष्यति तदा अनुक्षणं निर्णयं करोति। अतीते कार्यशेषज्ञः यद कार्यं शिष्टं भवति, तस्य किम् इति चिन्तयति, एवं यद् कार्यम् अतीतम् अस्ति तत्र किम् शिष्टम् इति चिन्तयति- विपदा नाभिभूयते।

कथा

पूर्वं रायगढ़ दुर्गम् आसीत्। शिवाजी महाराजः तस्य पालनं करोति स्म। एका महिला आसीत्। सा प्रतिदिनं क्षीरविक्रयणं करोति स्म। रायगढ़ दुर्गस्य अन्तः आगत्य क्षीरविक्रयणं करोति स्म। तस्याः लघु पुत्रः आसीत्। तम् गृहे तिक्तवा दुर्गस्य अंतः आगत्य क्षीरविक्रयणं करोति स्म। प्रतिदिनम् अंधकारात् पूर्वं क्षीरविक्रयेण समापयित्व बहिः आगच्छति स्म। एकस्मिन् दिने सा क्षीरं विक्रयेण कुर्वति आसीत् तदा विलम्बः जातः। अंधकारः जातः। यदा महिला क्षीर विक्रयेणं समाप्य द्वार समीपम् आगतवती- तदा दुर्गस्य द्वारं पिहितम् आसीत्। सा तद्दृष्टवा रक्षकवटम् उक्तवती- कृपया द्वारम् उद्घाटयतु। मम शिशुः गृहे अस्ति। रक्षकवटः द्वारम् उद्घाटयतुं निराकृतवान्। पुनः सा महिला प्रार्थितवती। रक्षकवटं सा प्रार्थितवती- कृपया उद्घाटयतु। अहं बहिः गच्छामि। गृहे मम लघु-शिशुः अस्ति। तस्मै भोजनं दातव्यम् अस्ति। कृपया उद्घाटयतु। भवान् किमर्थं न उद्घाटयति। सा पृष्टवती। रक्षकवटः उक्तवान्- शिवाजी महाराजस्य सूचना अस्ति। अंधकारस्य अनन्तरं द्वारस्य उद्घाटनं न करणीयम्। इति। तद् श्रुत्वा सा महिला दिग्भ्रान्ता जातः। अहम् इदानीम गृहं कथं गच्छामि। सा तत्रैव मार्गस्य अन्वेषणं कृतवती। सर्वत्र अटितवती। एकत्र दुर्गस्य भित्तिः शिथिला आसीत्। सा महिला भित्तिम् आरूढ़वती। पार्श्वे एकः वृक्षः आसीत्। वृक्षस्य शाखां गृहित्वा उत्तिर्य सा कथमपि दुर्गात् बहिः आगतवती। अनन्तर दिने शिवाजी महाराजः एतां वार्तां श्रुतवान। सः ताम महिलाम् आहूतवान। ताम सः पृष्टवान। भवती कथं गतवती। तदा सा उक्तवती। अहं किमपि न जानामि। तदा मम कर्णयोः केवलं मम शिशोः क्रन्दनं श्रुयति स्म। अहं कथमपि दुर्गात् बहिः गतवती। तत श्रुत्वा शिवाजी महाराजः संतुष्टः अभवत्। तस्यै महिलायै सः पारितिषिकं दत्तवान।


सम्भाषणम्

एकवचनतः बहुवचनं प्रति परिवर्त्तनं कृतम् अस्ति।
बालकः विद्यालयं गतवान। बालक विद्यालय गेलाह।
बालकाः विद्यालयं गतवन्तः। बालक लोकनि विद्यालय गेलाह।

इदानीम् एकवचनतः बहुवचनं प्रति परिवर्तनं कुर्वन्ति एव।

युवकः योगाभ्यासं कृतवान। युवक योगाभ्यास कएलन्हि।
युवकाः योगाभ्यासं कृतवन्तः। युवक लोकनि योगाभ्यास कएलन्हि।
नर्तकः नृत्यं कृतवान। नर्तक नृत्य कएलन्हि।
नर्तकाः नृत्यं कृतवान। नर्तक लोकनि नृत्य कएलन्हि।
अलसं निद्रां कृतवान। आलसी निद्रा कएलन्हि।
अलसाः निद्रां कृतवन्तः। आलसी लोकनि निद्रा कएलन्हि।
सैनिकः जयं प्राप्तवान। सैनिक जय प्राप्त कएलन्हि।
सैनिकाः जयं प्राप्तवन्तः। सैनिक लोकनि जय प्राप्त कएलन्हि।
बालकः ग्रन्थं स्मृतवान। बालक ग्रंथ यादि कएलन्हि।
बालकाः ग्रन्थं स्मृतवान। बालक लोकनि ग्रन्थ यादि कएलन्हि।

बालिका पाठं पठितवती। बालिका पाठ पढ़लन्हि।
बालिकाः पाठं पठितवत्यः। बालिका लोकनि पाठ पढ़लन्हि।
बालिका विद्यालयं गतवती। बालिका विद्यालय गेलीह।
बालिकाः विद्यालयं गतवत्यः। बालिका लोकनि विद्यालय गेलीह।
वैद्या चिकित्सालयं गतवती। वैद्या चिकित्सालय गेलीह।
वैद्याः चिकित्सालयं गतवत्यः। वैद्या लोकनि चिकित्सालय गेलीह।
सखी नगरं गतवती। सखी नगर गेलीह।
सख्याः नगरं गतवत्यः। सखी लोकनि नगर गेलीह।
लेखिका लेखं लिखितवती। लेखिका लेख लिखलन्हि।
लेखिका लेखं लिखितवत्यः। लेखिका लोकनि लेख लिखलन्हि।
भगिनी गानं गीतवती। बहिन गीत गओलन्हि।
भगिन्यः गानं गीतवत्यः। बहिन लोकनि गीत गओलन्हि।
नटी नृत्यं कृतवती। नर्तकी नृत्य कएलन्हि।
नट्यः नृत्यं कृतवत्यः। नर्तकी लोकनि नृत्य कएलन्हि।
अहं रामायणं, महाभारतं, भगवतगीतां च पठामि।
हम रामायण, महाभारत आऽ भगवतगीता पढ़ैत छी।
अहम् अन्नं, पायसं, लड्डूकं च खादामि।
हम अन्न, पायस आऽ लड्डू खाइत छी।
सुब्रमण्यं लेखनीं, करवस्त्रं च आनयतु।
सुब्रमण्यं कलमअ आऽ रुमाल आनू।

सुब्रमण्यं लेखनीं, करवस्त्रं च नयतु।
सुब्रमण्यं कलमअ आऽ रुमाल लए जाऊ।

मम गृहे माता, पिता, भ्राता च सन्ति।
हमर गृहमे माता, पिता आऽ भ्राता छथि।

भवतः गृहे के के सन्ति।
अहाँक गृहमे के के छथि।

भवत्याः गृहे के के सन्ति।
अहाँसभक गृहमे के के छथि।

भवत्याः किम् किम् खादन्ति।
अहाँ सभ की की खाइत छी।

भवत्याः कां कां भाषां जानन्ति।
अहाँ सभ कोन कोन भाषा जनैत छी।

भवन्तः किम् किम् कुर्वन्ति।
अहाँ सभ की की करित छी।

भवती किम् किम् करोति।
अहाँ की की करैत छी।

इदानीं भवन्तः च योजयित्वा वाक्यानि वदन्ति एव।
आम् वदामः।

अहं चेन्नै नगरं, मुम्बइ नगरं, दिल्ली नगरं च दृष्टवान।
हम चेन्नै नगर, मुम्बइ नगर आऽ दिल्ली नगर देखलहुँ।

अहं चेन्नै नगरं, मुम्बइ नगरं, दिल्ली नगरं च दृष्टवती।
हम चेन्नै नगर, मुम्बइ नगर आऽ दिल्ली नगर देखलहुँ।

भवन्तः किम् किम् दृष्टवन्तः।
अहाँ लोकनि की की देखलहुँ।

अभिषेकः कोलाहलं करोति- अतः अहं ताडयामि।
अभिषेक कोलाहल करैत छथि- ताहि द्वारे हम मारैत छियन्हि।

मम बहु पिपासा अतः अहं जलं पीबामि।
हमरा बड़ प्यास लागल अछि ताहि द्वारे हम जल पिबैत छी।

मम बहु बुभुक्षा अस्ति, अतः भोजनं करोमि। हमरा बड़ भूख लागल अछि, ताहि द्वारे भोजन करैत छी।

वाहने ईंधनं नास्ति, अतः वाहनं न चलति। वाहनमे ईंधन नहि अछि, ताहि द्वारे वाहन नहि चलैत अछि।

अतः- उपयोगं कृत्वा वाक्यानि वदन्ति एव।

गोपालः रुग्नः अस्ति, अतः सः शालां न गच्छति।
गोपाल दुःखित अछि, ताहि द्वारे पाठशाला नहि जाइत अछि।
गोपालः रुग्नः अस्ति, अतः निद्रां करोति।
गोपाल दुःखित अछि, ताहि द्वारे सुतैत अछि।

गोपालः रुग्नः अस्ति, अतः चिकित्सालयं गच्छति।
गोपाल दुःखित अछि, ताहि द्वारे चिकित्सालय जाइत अछि।

गोपालः रुग्नः अस्ति, अतः न क्रीडति।
गोपाल दुःखित अछि, ताहि द्वारे नहि खेलाइत अछि।

मंत्री आगच्छति, अतः कार्यक्रमः भवति।
मंत्री अबैत छथि, ताहि द्वारे कार्यक्रम होइत अछि।
मंत्री आगच्छति, अतः सर्वे तम नमन्ति।
मंत्री अबैत छथि, ताहि द्वारे सभ हुनका नमस्कार करैत छथि।
मंत्री आगच्छति, अतः सर्वे उत्तिष्ठन्ति।
मंत्री अबैत छथि, ताहि द्वारे सभ उठैत छथि।

परीक्षा अस्ति, अतः छात्राः निद्रां न कुर्वन्ति।
परीक्षा अछि, ताहि द्वारे सभ छात्र निद्रा नहि करित छथि।
परीक्षा अस्ति, अतः सर्वे छात्राः शालां आगच्छन्ति।
परीक्षा अछि, ताहि द्वारे सभ छात्र पाठशाला अबैत छथि।
परीक्षा अस्ति, अतः वयं सर्वे अधिकः पठामः।
परीक्षा अछि, ताहि द्वारे सभ छात्र अधिक पढ़ैत छथि।
उत्सवः अस्ति, अतः अहं सम्यक् मधुरं खादामि।
उत्सव अछि, ताहि द्वारे हम बहुत रास मधुर खाइत छी।
उत्सवः अस्ति, अतः सर्वे जनाः उत्सुकाः भवन्ति।
उत्सव अछि, ताहि द्वारे सभ लोक उत्सुक होइत छथि।

उत्सवः अस्ति, अतः सर्वे जनाः देवालयं गच्छन्ति।
उत्सव अछि, ताहि द्वारे सभ लोक देवालय जाइत छथि।

मम हस्ते नानकम् अस्ति। हमर हाथमे पाइ अछि।
नानकम वाम हस्ते अस्ति वा दक्षिण हस्ते अस्ति वा?
पाइ बाम हाथमे अछि आकि दहिन हाथमे अछि?
वदन्तु। बाजए जाऊ।
वाम हस्ते। न दक्षिण हस्ते।
बाम हाथमे। नहि दक्षिण हाथमे।
नानकं वाम हस्ते एव अस्ति।
पाइ बाम हाथहिमे अछि।

अहं चायम् एव पिबामि।
हम चाहेटा पिबैत छी।
मम पिता कार्यालय एव अस्ति।
हमर पिता कार्यालयअहि मे छथि।
अहं सत्यमेव वदामि।
हम सत्ये टा बजैत छी।
अहं प्रातः रोटिकां खादामि।
हम भोरमे सोहारी खैत छी।

अत्र एव योजयित्वा वाक्यं वदन्ति एव- यथा अहं प्रातः एव रोटिकां खादामि। सायंकाले खादन्ति। न। मध्याह्णकाले खादन्ति। न।

मालती। आम। मम उपनेत्रं कुत्र अस्ति।
मालती। हँ। हमर चश्मा कतए अछि।
तत्रैव अस्ति। ओतहि अछि।
अत्र कुत्रापि नास्ति एव खलु।
एतए कतहु नहि अछि।
तत्रैव अस्ति भः।
ओतहि अछि, यौ।
अत्र नास्ति एव। एतए नहि अछि।
अहं जानामि भोः। तत्रैव अस्ति।
हम जनैत छी। ओतहि अछि।
अत्र नास्ति एव भोः।
एतए नहि अछि।
अहो पश्यतु। अत्रैव अस्ति।
अहा। देखू। एतहि अछि।

अहं प्रतिदिनं शालां गच्छामि।
हम सभ दिन पाठाशाला जाइत छी।

अहं न श्रुतवान। सः किम् इति उक्तवान।
हम नहि सुनलहुँ। ओऽ की बजलाह।
सः अहं प्रतिदिनं शालां गच्छामि इति उक्तवान।
ओऽ हम सभ दिन पाठशाला जाइत छी ई बजलाह।

सा किम् इति उक्तवती।
ओऽ की बजलीह।
सा रमा प्रतिदिनं देवालयं गच्छति इति उक्तवती।
ओऽ रमा प्रतिदिन विद्यालय जाइत छथि ई बजलीह।
अहम् एकं शब्दं लिखामि।
हम एकटा शब्द लिखैत छी।

अहं किम् इति लिखितवान।
हम की लिखलहुँ।
भवान् परीक्षा इति लिखितवान।
अहाँ परीक्षा ई लिखलहुँ।

सः कर्णे किम् वदति।
ओऽ कानमे की बजैत छथि।
एषः अहं शालां गच्छामि, इति उक्तवान।
ई हम पाठशाला जाइत छी, ई बजलाह।


साधयतु अथवा विनश्यतु, इति महात्मा गाँधी उक्तवान।
करू वा मरू ई महात्मा गाँधी बजलाह।
(कः किम् इति उक्तवान।
के की बजलाह।)

अहं पत्राणि प्रदर्शयामि।

शरीर माध्यं खलु धर्म साधनम् इति कालिदासः उक्तवान।
शरीर मात्र धर्मक साधनक माध्यम ई कालिदास बजलाह।

जय जवान जय किसान इति लाल बहादुर शास्त्री उक्तवान।
जय जवान जय किसान ई लाल बहादुर शास्त्री बजलाह।

गृहे माता अस्ति। माता सम्यक पठतु इति वदति।
गृहमे माता छथि। माता मोनसँ पढ़ु ई बजैत छथि।

मम माता अधिकं दूरदर्शनं न पश्यतु इति उक्तवती।
हमर माता बेशी दूरदर्शन नहि देखू ई बाजल/ बजलीह।

मम पिता सत्यं वद इति उक्तवान।
हमर पिता सत्य बाजू ई बजलाह।

गृहे अन्य के के किम् वदन्ति इति वदतु।
घरमे आन के के की की बहैत छथि से बाजू।

NEW LESSON

संस्कृत शिक्षा च मैथिली शिक्षा च
(मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् - हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)
(आगाँ)
-गजेन्द्र ठाकुर

वयम् इदानीम् एकं सुभाषितं श्रुण्मः

अमन्त्रमक्षरं नास्ति
नास्ति मूलमनौषधम्।
अयोग्यः पुरुषो नास्ति
योजकस्तत्र दुर्लभः।

वयं इदानीम् एकं सुभाषितं श्रुतवन्तः। तस्य अर्थः एवम् अस्ति।
वर्णमालायां बहूणि अक्षराणि सन्ति। तादृशम् एकम् अपि अक्षरं नास्ति मंत्राय उपयोगः न भवति इति। एवमेव प्रपंचे बहुमूलानि सन्ति। तादृशम् एकमपि मूलं नास्ति औषधाय योग्यं न इति। एवमेव प्रपंचे बहुजनाः सन्ति- ते सर्वे अयोग्याः न। यदि कश्चन् योजकः मिलति तर्हि ते सर्वे योग्याः भवितुम अर्हन्ति।

कथा

पूर्वं कलिंगदेशं अशोकमहाराजः पालयति स्म। एकदा सह मंत्रिणा सह विहारार्थं बहिर्गतवान् आसीत्। तत्र मार्गे काचित् बौद्ध भिक्षुः सह दृष्टवान्। सः भिक्षोः समीपं गतवान्। भक्तया तस्य पादारविन्दयोः शिरः स्थापयित्वा नमस्कारं कृतवान्। भिक्षुः आशीरवादं कृतवान्। परन्तु एतत् सर्वमपि तस्य मंत्री आश्चर्येण पश्यन् आसीत्। एतद् तस्मै न अरोचत्। सः महाराजं पृष्टवान्- भोः महाराज। भवान् एतस्य राजस्य चक्रवर्ती अस्ति। भवान् किमर्थम् तस्य पादारविन्दयोः शिरः स्थापितवान्। इति। तदा महाराजः किमपि न उक्तवान्। मौनं हसितवान्। काचन् दिनानि अतीतानि एकदा अशोकः मंत्रिणं उक्तवान्। भोः मंत्रिण। भवान् इदानीम् एव गत्वा एकस्य अजस्य एकस्य व्याघ्रस्य एकस्य मनुष्यस्य शिरः आनयतु। तदा मंत्री अरण्यं गतवान्। एकस्य व्याघ्रस्य शिरः आनीतवान्। मांस्वापणं गतवान। तत्र एकस्य अजस्य शिरः आनीतवान्। तथा एव स्मसानं गतवान्। तत्र एकः मनुष्यः मृतः आसीत्। तस्य शिरः अपि आनीतवान्- महाराजाय दत्तवान्। महाराजः उक्तवान्। भोः एतत् सर्वम् अपि भवान् नीत्वा विक्रीय आगच्छतु। मंत्री विपणीम् गतवान्। तत्र कश्चन् मांसभक्षकः अजस्य शिरः क्रीतवान्। अन्यः कश्चन् अलंकारप्रियः व्याघ्रस्य शिरः क्रीतवान्। परन्तु मनुष्यस्य शिरः कोपि न क्रीतवान्। अनन्तरं मंत्री निराशया महाराजस्य समीपम् आगत्य निवेदितवान्। महाराजः उक्तवान्- भवतु भवान् एतद् शिरः दानरूपेण ददातु। इति। पुनः मंत्री विपणीम् गतवान्। तत्र सर्वाण उक्तवान्- भोः एतद् शिरः दानरूपेण ददामि। स्वीकुर्वन्तु- स्वीकुर्वन्तु। परन्तु कोपि न स्वीकृतवान्। मंत्री आगत्य-महाराजं सर्वं निवेदितवान्। महाराजः उक्तवान्- इदानीं ज्ञातवान् खलु। यावत् जीवामः तावदेव मनुष्यस्य शरीरस्य महत्वं भवति। जीवाभावे मनुष्यशरीरं व्यर्थं भवति। तदा शिरसः अपि महत्वं न भवति। अतः जीवितकालेएव वयं यदि सज्जनानां श्रेष्ठानां पादारबिन्दयोः शिरः संस्थाप्य आशीर्वादं स्वीकुर्मः तर्हि जीवनं सार्थकं भवति। एतत् श्रुत्वा मंत्री समाहितः अभवत्।

कथायाः अर्थं ज्ञातवन्तः खलु।

सम्भाषणम्

स्वराज्यं जन्मसिद्ध अधिकारः- इति तिलकः उक्तवान्।
स्वराज्य जन्मसिद्ध अधिकार अछि- ई तिलक कहलन्हि।

एतदैव वाक्यं वयं परिवर्तनं कृत्वा वक्तुं शक्नुमः।

माता उक्तवती यत् एकाग्रतया पठतु।
माता कहलन्हि जे एकाग्रतासँ पढ़ू।

शिक्षकः उक्तवान् यत् द्वारं पिदधातु।
शिक्षक कहलन्हि जे द्वार सटा दिअ।

अहं वदामि यत् संस्कृतं पठतु।
हम बजैत छी जे संस्कृत पढ़ू।

सेवकं वदति यत् द्वीपं ज्वालयतु।
सेवक कहैत छथि जे दीप जड़ाऊ।

इदानीम् एकम् अभ्यासं कुर्मः।

वैद्यम् उक्तवान् यत् फलं खादतु।
वैद्य कहलन्हि जे फल खाऊ।
वैद्यम् उक्तवान् यत् सत्यं वद धर्मं चर।
वैद्य कहलन्हि जे सत्य बाजू धर्म पर चलू।

बालकः शालां गच्छति।
बालाक पाठशाला जाइत छथि।

अहमपि शालां गच्छामि।
हम सेहो पाठशाला जाइत छी।

अहं चायं पिबामि। अहमपि चायं पिबामि।
हम चाह पिबैत छी। हम सेहो चाह पिबैत छी।

रोगी चिकित्सालयं गच्छति। अहमपि चिकित्सालयं गच्छामि।
रोगी चिकित्सालय जाइत छथि। हम सेहो चिकित्सालय जाइत छी।

मम नाम गजेन्द्रः। अहं शिक्षकः/ युवकः/ देशभक्तः अस्मि।
अहं बुद्धिमान्/ क्रीडापटु/ ब्रह्म अस्मि।
हमर नाम गजेन्द्र छी। हम शिक्षक/ युवक/ देशभक्त छी।
हम बुद्धिमान/ क्रीडापटु/ ब्रह्म छी।
कृष्णफलके कतिचन् शब्दाः सन्ति।

अहं वैद्यः/ कृषकः/ चालकः/ गायिका/ वैज्ञानिकः/ धनिकः/ अध्यापकः/ अस्मि।
हम वैद्य/ कृषक/ चालक/ गायिका/ वैज्ञानिक/ धनिक/ अध्यापक छी।

भवान् शिक्षकः अस्ति। अहं शिक्षकः अस्मि।
अहाँ शिक्षक छी। हम शिक्षक छी।

अहं नायकः अस्मि। वयं नायकाः स्मः।
हम नायक छी। हम सभ नायक छी।

अहं देशभक्तः अस्मि। वयं देशभक्ताः स्मः।
हम देशभक्त छी। हम सभ देशभक्त छी।

अहं भारतीयः अस्मि। वयं भारतीयाः स्मः।
हम भारतीय छी। हम सभ भारतीय छी।

अहं गायकः अस्मि। वयं गायकाः स्मः।
हम गायक छी। हम सभ गायक छी।

अहं वैद्यः अस्मि। वयं वैद्याः स्मः।
हम वैद्य छी। हम सभा वैद्य छी।

वार्ता

-हरिओम्।
-हरिः ओम्। श्रीधरः खलु।
-आम्।
-अहं ललितकुमारः वदामि।
-अहो ललितकुमारः। कुतः वदति।
-अहं भोपालतः वदामि। भवान् इदानीं कुत्र अस्ति।
-अहं बेङ्गलूर नगरैव अस्मि।
-बेङ्लूरनगरे कुत्र अस्ति।
-गिरिनगरैव अस्मि।
-तन्नमा गृहैव अस्ति।
-गृहतः प्रस्थितवान्। मार्गे अस्मि।
-एवं भवन्तः सर्वे कथं सन्ति।
-वयं सर्वे कुशलिनः। भवन्तः।
-वयं सर्वे कुशलिनः स्मः।
-एवं कः विशेषः।
-विशेषः कोपि नास्ति। कुशल वार्तां ज्ञातमेव दूरभाषं कृतवान्। एवं धन्यवादः।
-नमोनमः।

चाकलेहः। चाकलेहम् इच्छन्ति।
चाकलेट। चाकलेट लेबाक इच्छा अछि।
आम्। इच्छामः।
हँ। इच्छा अछि।
अत्र का इच्छति। यदि चाकलेहम् इच्छति तर्हि अत्र आगच्छतु।
एतए की इच्छा अछि। जौँ चॉकलेट लेबाक इच्छा अछि तखन एतए आऊ।

यदि अहं तत्र आगच्छामि भवान् ददाति वा।
जौँ हम ओतए अबैत छी अहाँ देब की।

आम्। अवश्यं ददामि।
हँ। अवश्य देब।

धन्यवादः।
धन्यवाद।

स्वागतम्।
स्वागत अछि।

फलम् इच्छन्ति।
फलक इच्छा अछि?

आम्। इच्छामः।
हँ। इच्छा अछि।

कः फलम् इच्छति।
के फलक इच्छा करैत अछि।

अहम् इच्छामि।
हम इच्छा करैत छी।

यदि फलम् इच्छति तर्हि अत्र आगच्छतु।
जौँ फलक इच्छा अछि तखन एतए आऊ।

यदि अहम् अत्रैव भवामि तर्हि तत् फलं न ददाति वा।
जौँ हम एतहि रहैत छी तखन अहाँ फल नहि देब की?

न ददामि। यदि फलम् आवश्यकम् अत्र आगच्छतु।
नहि देब। जौँ फल आवश्यक अछि तखन एतए आऊ।

आगच्छामि।
अबैत छी।

स्वीकरोतु।
स्वीकार करू।

धन्यवादम्।
धन्यवाद।

स्वागतम्।
स्वागत अछि।

पिपासा अस्ति वा।
पियास लागल अछि की?

न पिपासा नास्ति।
नहि। पियास नहि लागल अछि।

अस्ति।
लागल अछि।

कस्य पिपासा अस्ति।
किनका पियास लागल छन्हि।

यदि पिपासा अस्ति तर्हि जलं पिबतु।
जौँ पियास लागल अछि तखन जल पीबू।

आगच्छतु। स्वीकरोतु।
आऊ। पीबू।

धन्यवादः।
धन्यवाद।

यदि व्याघ्रः आगच्छति तर्हि भवान् किं करोति।
जौँ बाघ आएत तँ अहाँ की करब।

यदि व्याघ्रः आगच्छति तर्हि अहं व्याघ्रं ताडयामि।
जौँ बाघ आएत तँ हम ओकरा मारब।

यदि व्याघ्रः आगच्छति तर्हि अहं तत्रैव उपविशामि।
जौँ बाघ आएत तँ हम ओतहि बैसल रहब।

यदि व्याघ्रः आगच्छति तर्हि अहं धावामि।
जौँ बाघ आएत तँ हम भागब।

यदि व्याघ्रः आगच्छति तर्हि अहं शवासनं करोमि।
जौँ बाघ आएत तँ हम शवासन करब।

भवान् किम करोति? भवती किम् करोति?
अहाँ की करब? अहाँ की करब?

यदि अहं विदेशं गच्छामि तर्हि अहं तत्र जनानां संस्कृतं पाठयामि।
जौँ हम विदेश जाएब तखन हम लोक सभकेँ संस्कृत पढ़ाएब।

यदि माता तर्जयति तर्हि अहं पितरम् आश्रयामि।
जौँ माता मारैत छथि तखन हम पिताक शरणमे जाइत छी।

भवन्तः तर्हि योजयन्ति।

यदि धनम् अस्ति तर्हि ददातु।
जौँ धन अछि तखन दिअ।

यदि वृष्टिः भवति तर्हि शस्यानि आरोपयतु।
जौँ बरखा होए तखन फसिल रोपू।

यदि परीक्षा आगच्छति तर्हि सम्यक पठति।
जखन परीक्षा अबैत अछि तखन नीक जेकाँ पढ़ैत अछि।

यदि जलम् अस्ति तर्हि स्नानं करोति।
जखन जल रहैत अछि तखन स्नान करैत छथि।

यदि प्रवासं करोमि तर्हि ज्ञानं सम्पादयामि।
जौँ प्रवास करब तखन ज्ञानक सम्पादन कए सकब।

यदि शान्तिम् इच्छामि तर्हि भगवदगीतां पठामि।
जखन शान्तिक इच्छा होइत अछि भगवदगीता पढ़ैत छी।

यदि ज्ञानम् इच्छति तर्हि वेदं पठतु।
जौँ ज्ञानक इच्छा अछि तखन वेद पढ़ू।

यदि देशसेवां करोति तर्हि संतोषः भवति।
जखन देशसेवा करैत छी तखन संतोष भेटैत अछि।

यदि उत्तमा लेखनी अस्ति तर्हि मम कृते ददातु।
जौँ उत्तम कलम अछि हमरा लेल दिअ।

यदि संस्कृतं पठति तर्हि आनन्दः भवति।
जखन संस्कृर पढ़ैत छी तखखन आनन्द पबैत छी।
NEW LESSON

संस्कृत शिक्षा च मैथिली शिक्षा च
(मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् - हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)
(आगाँ)
-गजेन्द्र ठाकुर

वयम् इदानीम् एकं सुभाषितं श्रुण्मः।

यथा चित्तं तथा वाचो
यथा वाचस्तथा क्रिया।
चित्ते वाचि क्रियायां च
महता मेकरूपता॥

इदानीम श्रुतस्य सुभाषितस्य तात्पर्यम् एवम् अस्ति।
लोके विविधाः जनाः भवन्ति- सज्जनाः-दुर्जनाः च। सज्जनानां विचारः यः भवति सा एव वाणी भवति यथा विचारः भवति तथा वाणी भवति-यथा वाणी भवति तथा तेषां व्यवहारः भवति- ते यथा चिन्तयन्ति तथैव वदन्ति- यथा वदन्ति तथैव व्यवहारे आचरन्ति- अतः सज्जनानां विचारः वाणी अनन्तरं व्यवहारः च समानाः भवन्ति। एतएव सज्जनानां लक्षणः अस्ति।

यदि तपं करोति तर्हि मोक्षं प्राप्नोति। यदि तप करब तँ मोक्ष प्राप्त होएत।
अहं दशवादने निद्रां करोमि। हम दस बजे सुतैत छी।
षड्वादने उत्तिष्ठामि। छःबजे उठैत छी।
अहं दशवादनतः षड्वादनपर्यन्तं निद्रां करोमि। हम दसबजेसँ छः बजे धरि सुतैत छी।

भवान् कदा निद्रां करोति। अहाँ कखन सुतैत छी।
भवान् कदा अध्ययनं करोति। अहाँ कखन अध्ययन करैत छी।
भवती कदा क्रीडति। अहाँ कखन खेलाइत छी।
गजेन्द्रस्य दिनचरी

०५०० – ०६०० योगासनं
अध्ययनम्
स्नानम्
पूजा
जलपानम्
गृहकार्यम्
विद्यालयः
क्रीडा
अभ्यासः
भोजनम्
१००० निद्रा
सोमवासरतः शुक्रवासरपर्यन्तं विद्यालयः अस्ति।सोमदिनसँ शुक्रदिन धरि विद्यालय अछि।
फेब्रुअरीतः मईमासं पर्यन्तं विद्यालयः अस्ति। फरबरीसँ मई मास धरि विद्यालय अछि।
भारतदेशः कन्याकुमारीतः कश्मीरपर्यन्तम् अस्ति। भारतदेश कन्याकुमारीसँ कश्मीर धरि अछि।
राजधानी एक्सप्रेस दिल्लीतः मुम्बईनगरंपर्यन्तम् गच्छति। राजधानी एक्सप्रेस दिल्लीसँ मुम्बइ धरि जाइत अछि।

धन्यवादः। पुनर्मिलामः। धन्यवाद। फेर भेँट होएत।

सुन्दरः कुत्र अस्ति। सुन्दर कतए अछि।
आगत् श्रीमन्। आऊ श्रीमान्।
जानाति-कः समयः। जनैत छी- की समय अछि।
कुत्र गतवान। कतए गेलाह।
सार्ध पंचवादनम्। एतावत कालपर्यन्तम्। साढ़े पाँच। एखन धरि?
किं कुर्वन् आसीत्? की करैत छलहुँ?
अत्रैव आसन्। श्रीमन्। बहिः। एतहि छलहुँ। श्रीमान्। बाहरमे।
हन्यतं मा वदतु। झूठ नहि बाजू।
कदा कार्यालयं आगतवान्। कखन कार्यालय अएलहुँ?
सार्ध नववादने। साढ़े नौ बजे।
तदा किं कृतवान्? तखन की कएलहुँ?
स्वच्छतां कृतवान्। साफ-सफाई कएलहुँ।
कदा। कखन?
नववादनतः सार्धनववादनपर्यन्तम्। नौ बजेसँ साढ़े नौ बजे धरि।
ततः किं कृतवान्। तकर बाद की कएलहुँ?
ततः सार्धएकादशवादने चायपानार्थं गतवान्। तकर बाद चाहपानिक लेल गेलहुँ।
ततः कदा आगतवान्। तकर बाद कखन अएलहुँ?
सपादद्वादशवादने। सबाबारह बजे।
तन्नैव सार्धएकादशवादनतः सार्ध द्वादशवादनपर्यन्तम् अपि चायं पीतवान् वा। तकर बाद साढ़े एगारह बजेसँ साढ़े बारह बजे धरि सेहो चाहे पिबैत रहलहुँ की?
ततः किम् कृतवान्? तकर बाद की कएलहुँ?
द्विवादनतः त्रिवादनपर्यन्तं भोजनविरामः तदा भोजनं कृतवान् खलु। दू बजेसँ तीन बजे धरि भोजनविराम छल तखन भोजन कएलहुँ नञि?
आम् सत्यम्। हँ ठीक।
त्रिवादनतः चतुर्वादनपर्यन्तं स्वस्तानि एव मित्रा कृतवान्, उद्याने विहारं कृतवान्। तीन बजेसँ चारि बजे धरि मित्रत कएलहुँ, उद्यान विहार कएलहुँ।
तथा नैव श्रीमन्। त्रिवादनतः चतुर्वादनपर्यन्तं पत्राणि संचिकाषु स्थापितवान्। तेना नञि अछि श्रीमान्। तीन बजेसँ चारि बजे धरि पत्रसभ संचिकामे रखलहुँ।
सर्वमपि जानामि। सभटा जनैत छी।
स्वारभ्यां अहं सार्धनववादनतः भवान् किं किं करोति इति अहम् एव परीक्षां करोमि। काल्हिसँ हम साढ़े नौ बजेसँ अहाँ की की करैत छी ई हम अपनेसँ निरीक्षण करब।
यदि आलस्यं दर्शस्यसि तर्हि उद्योगात् निष्कासयामि। यदि आलस्य देखायब तँ रोजगारसँ हम निकालि देब।
गच्छतु। जाऊ।
भवत्सु प्रतिदिनं योगासनं के के कुर्वन्ति। अहाँमे सँ के के सभ दिन योगासन करैत छी।
अहं करोमि। हम करैत छी।
भवान् करोति। अहाँ करैत छी।
अवश्यं करोतु। अवश्य करू।
अद्यारभ्य प्रतिदिनं योगाभ्यासं करोतु। आइसँ शुरू कए सभदिन योगाभ्यास करू।
अद्यारभ्य मास्तु। आइसँ नहि।
श्वःआरभ्य योगासनं करोतु। काल्हिसँ शुरू कए योगासन करू।
अद्यारभ्य भवन्तः किं किं कुर्वन्ति। आइसँ आरम्भ कए अहाँ सभ की की करब।
अहम् अद्यारभ्य अधिकं न क्रीडामि। हम आइसँ बेशी नहि खेलाएब।
अहम् अद्यारभ्य आलस्यं त्यजामि। हम आइसँ आलस्य त्यागि देब।
अहम् अद्यारभ्य सत्यं वदामि। हम आइसँ आलस्य त्यागि देब।
अहम् अद्यारभ्य योगासनं करोमि। हम आइसँ योगासन करब।
परश्वः आरभ्य। प्रसूसँ आरम्भ कए।
अहम् अर्जुनस्यकृते चमषं ददामि। हम अर्जुनकलेल चम्मच दैत छी।
अहं यतीन्द्रस्य कृते सुधाखण्डं ददामि। हम अर्जुनक लेल चॉक दैत छी।
अहं जयन्तस्य कृते कारयानं ददामि। हम जयन्तक लेल कार दैत छी।
अहं विदिशायाः कृते दूरवाणीं ददामि। हम विदिशाक लेल टेलीफोन दैत छी।
अहं पत्रिकां ददामि। हम पत्रिका दैत छी।
भवन्तः मम कृते किं किं यच्छन्ति। अहाँसभ हमरा लेल की की दए रहल छी।
अहं शिक्षिकायाः कृते चमषं ददामि। हम शिक्षिका लेल चम्मच दैत छी।
अहं भवत्याः कृते पत्रिकां ददामि। हम अहाँक लेल पत्रिका दैत छी।
जयन्त-जयन्तस्य कृते। जयन्त-जयन्तक लेल।
विदिशा-विदिशायाः कृते। विदिशा-विदिशाक देल।
लता गोपालस्य कृते मधुरं ददाति। लता गोपालक लेल मधुर दैत अछि।
लता शिक्षकस्य कृते पुस्तकं ददाति। लता शिक्षकक लेल पुस्तक दैत अछि।
लता पुष्पायाः कृते सूचनां ददाति। लता पुष्पाक लेल सूचना दैत अछि।
लता भगिन्याः कृते धनं ददाति। लता बहिनक लेल धन दैत अछि।
लता श्रीमत्याः कृते उपायनं ददाति। लता श्रीमतिक लेल पहिरना दैत अछि।
लता मित्रस्य कृते संदेशं ददाति। लता मित्रक लेल संदेश दैत अछि।
माता पुत्रस्य कृते किं किं ददाति? माता पुत्रक लेल की की दैत छथि?
कस्य कृते किं किं यच्छन्ति? ककरा लेल की की दैत छथि?
अहं यथा करोमि भवान् तथा करोतु। हम जेना करैत छी अहाँ तेना करू।
अहं लिखामि। हम लिखैत छी।
विदिशे आगच्छतु। विदिशा आऊ।
अहं यथा लिखामि तथा लिखति वा। हम जेना लिखैत छी तेना लिखब की।
आम्। हँ।
लिखतु। लिखू।
अहं यथा लिखामि तथा विदिशा लिखति। हम जेना लिखैत छी तेना विदिशा लिखैत छथि।
चैत्रा उत्तिष्ठतु। चैत्रा उठू।
अहं यथा वदामि तथा भवती करोति वा। हम जेना बजैत छी अहाँ तेना करब की?
क्षीरः हस्पृश्यतु। कण्डुयनं करोतु। खीरकेँ हाथसँ डोलाऊ।
उपनेत्रं सम्यक करोतु। चश्मा ठीक करू।
कर्णं स्पृश्यतु। कान स्पर्श करू।
कालिदासः यथा काव्यं लिखति तथा कोपि न लिखति। कालिदास जेना काव्य लिखैत छथि तेना क्यो नहि लिखैत छथि।
यथा चित्रकारः चित्रं लिखति तथा कः लिखति। जेहन चित्रकार चित्र बनबैत छथि तेहन के बनबैत छथि।
यथा चित्रा अभिनयं करोति तथा यतीन्द्रः न करोति। जेहन अभिनय चित्रा करैत छथि तेहन यतीन्द्र नहि करैत छथि।
अहं वाक्यद्वयं वदामि। भवन्तः यथा तथा योजयन्ति।

रमा गीतं गायति। गीता अपि गायति।
रमा गीत गबैत छथि। गीता सेहो गबैत छथि।
यथा रमा गीतं गायति तथा गीता अपि गायति।
जेना रमा गीत गबैत छथि तेना गीता सेहो गबैत छथि।
भीमः खादति। कृष्णः न खादति।
यथा भीमः खादति तथा कृष्णः न खादति।
जेना भीम खाइत छथि तेना कृष्ण नहि खाइत छथि।
सुरेशः चित्रं लिखति। रमेशः अपि चित्रं लिखति।
सुरेश चित्र बनबैत छथि। रमेश सेहो चित्र बनबैत छथि।
यथा सुरेशः चित्रं लिखति तथा रमेशः अपि चित्रं लिखति।
जेना सुरेश चित्र लिखैत छथि तेना रमेश सेहो चित्र लिखैत छथि।
नर्तकी नृत्यं करोति। भवती नृत्यं करोति।
नर्तकी नृत्य करैत छथि। अहाँ नृत्य करैत छी।
यथा नर्तकी नृत्यं करोति तथा भवती नृत्यं करोति।
जेहन नर्तकी नृत्य करैत छथि तेहन अहाँ नृत्य करैत छी।

कथा

रामपुरे सुब्रह्मण्यं शास्त्री इति कश्चन् गृहस्थः आसीत्। तस्य पत्नी शान्ता। तद्द्वौयो अपि सर्वदा अपि कलहः कुरुतः स्म। एतेन् पार्श्वगृहस्याः सर्वे बहुकष्टः अनुभवन्ति स्म। एकदा तम् ग्रामं कश्चन् योगीश्वरः आगतवान्। सः सिद्धिम् प्राप्तवान् इति वार्त्ता सर्वत्र प्रश्रुता। तदा शान्ता तत्र गत्वा योगीश्वरं दृष्टवती। सा वदति- भोः महात्मन्। अस्माकं गृहे सर्वदा कोलाहलः भवति। एतेन् अहं बहुकष्टम् अनुभवामि। पार्श्वे सर्वे जनाः माम् उपहसन्ति। अतः एतस्य निवारणं कृपया वदतु। तदा योगीश्वरः नेत्रे निमील्य किंचित् कालम् उपविष्टवान्। अनन्तरम् उक्तवान्- भद्रे चिन्तां न करोतु। एतस्य परिहारम् अहं वदामि। अहं भवत्यै दिव्यं जलं ददामि। भवती गृहं गत्वा एतद् जलं पत्युः आगमनात् पूर्वं मुखे स्थापयित्वा उपविशतु। अनन्तरं योगीश्वरः जलं दत्तवान्। शान्ता गृहं गतवती। पत्युः आगमनात् पूर्वं जलं मुखे स्थापयित्वा उपविष्टवती। सायंकाले सुब्रमन्यः सर्वाणि कार्याणि समाप्य गृहम् आगतवान्। यदा गृहम् आगतवान् तदा शान्ता तस्मै पानीयं दत्तवती। पानीयं पीत्वा सः कोपेन् उक्तवान्- एतद् किं पानीयम्- एतद् पातुम् एव न शक्यते। अनन्तरं सः बहिः गतवान्- उपविष्टवान्। यद्यपि शान्तायाः कोपः आगतः तथापि सा मौनम् उपविष्टवती- यतः तस्याः मुखे योगीश्वरेण दत्तं दिव्यं जलम् आसीत्। एवमेव कानिचन् दिनानि अतीतानि। तेषां गृहे कोलाहलः एव न श्रुयति स्म। एतेन् पार्श्व गृहस्याः सर्वे संतोषम् अनुभवन्ति स्म। एक मासानन्तरं योगश्वरं दत्तं जलं समाप्तम्। अनन्तरं शान्ता योगीश्वरस्य समीपं गतवती- उक्तवती- भोः स्वामी। जलं सर्वं समाप्तम् अस्ति। अतः पुनः दिव्यं जलं ददातु।
तदा योगीश्वरः मन्दहासपूर्वकम् उक्तवान्- मया दत्तं जलं सामान्यं जलम् एव। भवती यदा जलं पूरयित्वा उपविशति स्म तदा किमपि वक्तुम न शक्नोति स्म। एतेन भवत्याः पतिः अपि किमपि वक्तंी न शक्नोति स्म। यथा एकेन् हस्तेन् करतारणं न भवति तथा एकेन् अपि कलहं न कर्तुं शक्यते। तथा एव अहं श्रेष्टः, अहं श्रेयाम् इत्यपि स्पर्धा अपि न भवति। एतेन् गृहे शान्तिः भवति। योगीश्वरस्य एतद् वचनं श्रुत्वा संतुष्टा शान्ता गृहं प्रत्यागतवती।
NEW LESSON

संस्कृत शिक्षा च मैथिली शिक्षा च

(मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् - हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)
(आगाँ)
-गजेन्द्र ठाकुर
वयम् इदानीम् एकं सुभाषितं श्रुण्मः।

यथा चित्तं तथा वाचो
यथा वाचस्तथा क्रिया।
चित्ते वाचि क्रियायां च
महता मेकरूपता॥

इदानीम श्रुतस्य सुभाषितस्य तात्पर्यम् एवम् अस्ति।
लोके विविधाः जनाः भवन्ति- सज्जनाः-दुर्जनाः च। सज्जनानां विचारः यः भवति सा एव वाणी भवति यथा विचारः भवति तथा वाणी भवति-यथा वाणी भवति तथा तेषां व्यवहारः भवति- ते यथा चिन्तयन्ति तथैव वदन्ति- यथा वदन्ति तथैव व्यवहारे आचरन्ति- अतः सज्जनानां विचारः वाणी अनन्तरं व्यवहारः च समानाः भवन्ति। एतएव सज्जनानां लक्षणः अस्ति।

यदि तपं करोति तर्हि मोक्षं प्राप्नोति। यदि तप करब तँ मोक्ष प्राप्त होएत।
अहं दशवादने निद्रां करोमि। हम दस बजे सुतैत छी।
षड्वादने उत्तिष्ठामि। छःबजे उठैत छी।
अहं दशवादनतः षड्वादनपर्यन्तं निद्रां करोमि। हम दसबजेसँ छः बजे धरि सुतैत छी।

भवान् कदा निद्रां करोति। अहाँ कखन सुतैत छी।
भवान् कदा अध्ययनं करोति। अहाँ कखन अध्ययन करैत छी।
भवती कदा क्रीडति। अहाँ कखन खेलाइत छी।
गजेन्द्रस्य दिनचरी

०५०० – ०६०० योगासनं
अध्ययनम्
स्नानम्
पूजा
जलपानम्
गृहकार्यम्
विद्यालयः
क्रीडा
अभ्यासः
भोजनम्
१००० निद्रा
सोमवासरतः शुक्रवासरपर्यन्तं विद्यालयः अस्ति।सोमदिनसँ शुक्रदिन धरि विद्यालय अछि।
फेब्रुअरीतः मईमासं पर्यन्तं विद्यालयः अस्ति। फरबरीसँ मई मास धरि विद्यालय अछि।
भारतदेशः कन्याकुमारीतः कश्मीरपर्यन्तम् अस्ति। भारतदेश कन्याकुमारीसँ कश्मीर धरि अछि।
राजधानी एक्सप्रेस दिल्लीतः मुम्बईनगरंपर्यन्तम् गच्छति। राजधानी एक्सप्रेस दिल्लीसँ मुम्बइ धरि जाइत अछि।

धन्यवादः। पुनर्मिलामः। धन्यवाद। फेर भेँट होएत।

सुन्दरः कुत्र अस्ति। सुन्दर कतए अछि।
आगत् श्रीमन्। आऊ श्रीमान्।
जानाति-कः समयः। जनैत छी- की समय अछि।
कुत्र गतवान। कतए गेलाह।
सार्ध पंचवादनम्। एतावत कालपर्यन्तम्। साढ़े पाँच। एखन धरि?
किं कुर्वन् आसीत्? की करैत छलहुँ?
अत्रैव आसन्। श्रीमन्। बहिः। एतहि छलहुँ। श्रीमान्। बाहरमे।
हन्यतं मा वदतु। झूठ नहि बाजू।
कदा कार्यालयं आगतवान्। कखन कार्यालय अएलहुँ?
सार्ध नववादने। साढ़े नौ बजे।
तदा किं कृतवान्? तखन की कएलहुँ?
स्वच्छतां कृतवान्। साफ-सफाई कएलहुँ।
कदा। कखन?
नववादनतः सार्धनववादनपर्यन्तम्। नौ बजेसँ साढ़े नौ बजे धरि।
ततः किं कृतवान्। तकर बाद की कएलहुँ?
ततः सार्धएकादशवादने चायपानार्थं गतवान्। तकर बाद चाहपानिक लेल गेलहुँ।
ततः कदा आगतवान्। तकर बाद कखन अएलहुँ?
सपादद्वादशवादने। सबाबारह बजे।
तन्नैव सार्धएकादशवादनतः सार्ध द्वादशवादनपर्यन्तम् अपि चायं पीतवान् वा। तकर बाद साढ़े एगारह बजेसँ साढ़े बारह बजे धरि सेहो चाहे पिबैत रहलहुँ की?
ततः किम् कृतवान्? तकर बाद की कएलहुँ?
द्विवादनतः त्रिवादनपर्यन्तं भोजनविरामः तदा भोजनं कृतवान् खलु। दू बजेसँ तीन बजे धरि भोजनविराम छल तखन भोजन कएलहुँ नञि?
आम् सत्यम्। हँ ठीक।
त्रिवादनतः चतुर्वादनपर्यन्तं स्वस्तानि एव मित्रा कृतवान्, उद्याने विहारं कृतवान्। तीन बजेसँ चारि बजे धरि मित्रत कएलहुँ, उद्यान विहार कएलहुँ।
तथा नैव श्रीमन्। त्रिवादनतः चतुर्वादनपर्यन्तं पत्राणि संचिकाषु स्थापितवान्। तेना नञि अछि श्रीमान्। तीन बजेसँ चारि बजे धरि पत्रसभ संचिकामे रखलहुँ।
सर्वमपि जानामि। सभटा जनैत छी।
स्वारभ्यां अहं सार्धनववादनतः भवान् किं किं करोति इति अहम् एव परीक्षां करोमि। काल्हिसँ हम साढ़े नौ बजेसँ अहाँ की की करैत छी ई हम अपनेसँ निरीक्षण करब।
यदि आलस्यं दर्शस्यसि तर्हि उद्योगात् निष्कासयामि। यदि आलस्य देखायब तँ रोजगारसँ हम निकालि देब।
गच्छतु। जाऊ।
भवत्सु प्रतिदिनं योगासनं के के कुर्वन्ति। अहाँमे सँ के के सभ दिन योगासन करैत छी।
अहं करोमि। हम करैत छी।
भवान् करोति। अहाँ करैत छी।
अवश्यं करोतु। अवश्य करू।
अद्यारभ्य प्रतिदिनं योगाभ्यासं करोतु। आइसँ शुरू कए सभदिन योगाभ्यास करू।
अद्यारभ्य मास्तु। आइसँ नहि।
श्वःआरभ्य योगासनं करोतु। काल्हिसँ शुरू कए योगासन करू।
अद्यारभ्य भवन्तः किं किं कुर्वन्ति। आइसँ आरम्भ कए अहाँ सभ की की करब।
अहम् अद्यारभ्य अधिकं न क्रीडामि। हम आइसँ बेशी नहि खेलाएब।
अहम् अद्यारभ्य आलस्यं त्यजामि। हम आइसँ आलस्य त्यागि देब।
अहम् अद्यारभ्य सत्यं वदामि। हम आइसँ आलस्य त्यागि देब।
अहम् अद्यारभ्य योगासनं करोमि। हम आइसँ योगासन करब।
परश्वः आरभ्य। प्रसूसँ आरम्भ कए।
अहम् अर्जुनस्यकृते चमषं ददामि। हम अर्जुनकलेल चम्मच दैत छी।
अहं यतीन्द्रस्य कृते सुधाखण्डं ददामि। हम अर्जुनक लेल चॉक दैत छी।
अहं जयन्तस्य कृते कारयानं ददामि। हम जयन्तक लेल कार दैत छी।
अहं विदिशायाः कृते दूरवाणीं ददामि। हम विदिशाक लेल टेलीफोन दैत छी।
अहं पत्रिकां ददामि। हम पत्रिका दैत छी।
भवन्तः मम कृते किं किं यच्छन्ति। अहाँसभ हमरा लेल की की दए रहल छी।
अहं शिक्षिकायाः कृते चमषं ददामि। हम शिक्षिका लेल चम्मच दैत छी।
अहं भवत्याः कृते पत्रिकां ददामि। हम अहाँक लेल पत्रिका दैत छी।
जयन्त-जयन्तस्य कृते। जयन्त-जयन्तक लेल।
विदिशा-विदिशायाः कृते। विदिशा-विदिशाक देल।
लता गोपालस्य कृते मधुरं ददाति। लता गोपालक लेल मधुर दैत अछि।
लता शिक्षकस्य कृते पुस्तकं ददाति। लता शिक्षकक लेल पुस्तक दैत अछि।
लता पुष्पायाः कृते सूचनां ददाति। लता पुष्पाक लेल सूचना दैत अछि।
लता भगिन्याः कृते धनं ददाति। लता बहिनक लेल धन दैत अछि।
लता श्रीमत्याः कृते उपायनं ददाति। लता श्रीमतिक लेल पहिरना दैत अछि।
लता मित्रस्य कृते संदेशं ददाति। लता मित्रक लेल संदेश दैत अछि।
माता पुत्रस्य कृते किं किं ददाति? माता पुत्रक लेल की की दैत छथि?
कस्य कृते किं किं यच्छन्ति? ककरा लेल की की दैत छथि?
अहं यथा करोमि भवान् तथा करोतु। हम जेना करैत छी अहाँ तेना करू।
अहं लिखामि। हम लिखैत छी।
विदिशे आगच्छतु। विदिशा आऊ।
अहं यथा लिखामि तथा लिखति वा। हम जेना लिखैत छी तेना लिखब की।
आम्। हँ।
लिखतु। लिखू।
अहं यथा लिखामि तथा विदिशा लिखति। हम जेना लिखैत छी तेना विदिशा लिखैत छथि।
चैत्रा उत्तिष्ठतु। चैत्रा उठू।
अहं यथा वदामि तथा भवती करोति वा। हम जेना बजैत छी अहाँ तेना करब की?
क्षीरः हस्पृश्यतु। कण्डुयनं करोतु। खीरकेँ हाथसँ डोलाऊ।
उपनेत्रं सम्यक करोतु। चश्मा ठीक करू।
कर्णं स्पृश्यतु। कान स्पर्श करू।
कालिदासः यथा काव्यं लिखति तथा कोपि न लिखति। कालिदास जेना काव्य लिखैत छथि तेना क्यो नहि लिखैत छथि।
यथा चित्रकारः चित्रं लिखति तथा कः लिखति। जेहन चित्रकार चित्र बनबैत छथि तेहन के बनबैत छथि।
यथा चित्रा अभिनयं करोति तथा यतीन्द्रः न करोति। जेहन अभिनय चित्रा करैत छथि तेहन यतीन्द्र नहि करैत छथि।
अहं वाक्यद्वयं वदामि। भवन्तः यथा तथा योजयन्ति।

रमा गीतं गायति। गीता अपि गायति।
रमा गीत गबैत छथि। गीता सेहो गबैत छथि।
यथा रमा गीतं गायति तथा गीता अपि गायति।
जेना रमा गीत गबैत छथि तेना गीता सेहो गबैत छथि।
भीमः खादति। कृष्णः न खादति।
यथा भीमः खादति तथा कृष्णः न खादति।
जेना भीम खाइत छथि तेना कृष्ण नहि खाइत छथि।
सुरेशः चित्रं लिखति। रमेशः अपि चित्रं लिखति।
सुरेश चित्र बनबैत छथि। रमेश सेहो चित्र बनबैत छथि।
यथा सुरेशः चित्रं लिखति तथा रमेशः अपि चित्रं लिखति।
जेना सुरेश चित्र लिखैत छथि तेना रमेश सेहो चित्र लिखैत छथि।
नर्तकी नृत्यं करोति। भवती नृत्यं करोति।
नर्तकी नृत्य करैत छथि। अहाँ नृत्य करैत छी।
यथा नर्तकी नृत्यं करोति तथा भवती नृत्यं करोति।
जेहन नर्तकी नृत्य करैत छथि तेहन अहाँ नृत्य करैत छी।

कथा

रामपुरे सुब्रह्मण्यं शास्त्री इति कश्चन् गृहस्थः आसीत्। तस्य पत्नी शान्ता। तद्द्वौयो अपि सर्वदा अपि कलहः कुरुतः स्म। एतेन् पार्श्वगृहस्याः सर्वे बहुकष्टः अनुभवन्ति स्म। एकदा तम् ग्रामं कश्चन् योगीश्वरः आगतवान्। सः सिद्धिम् प्राप्तवान् इति वार्त्ता सर्वत्र प्रश्रुता। तदा शान्ता तत्र गत्वा योगीश्वरं दृष्टवती। सा वदति- भोः महात्मन्। अस्माकं गृहे सर्वदा कोलाहलः भवति। एतेन् अहं बहुकष्टम् अनुभवामि। पार्श्वे सर्वे जनाः माम् उपहसन्ति। अतः एतस्य निवारणं कृपया वदतु। तदा योगीश्वरः नेत्रे निमील्य किंचित् कालम् उपविष्टवान्। अनन्तरम् उक्तवान्- भद्रे चिन्तां न करोतु। एतस्य परिहारम् अहं वदामि। अहं भवत्यै दिव्यं जलं ददामि। भवती गृहं गत्वा एतद् जलं पत्युः आगमनात् पूर्वं मुखे स्थापयित्वा उपविशतु। अनन्तरं योगीश्वरः जलं दत्तवान्। शान्ता गृहं गतवती। पत्युः आगमनात् पूर्वं जलं मुखे स्थापयित्वा उपविष्टवती। सायंकाले सुब्रमन्यः सर्वाणि कार्याणि समाप्य गृहम् आगतवान्। यदा गृहम् आगतवान् तदा शान्ता तस्मै पानीयं दत्तवती। पानीयं पीत्वा सः कोपेन् उक्तवान्- एतद् किं पानीयम्- एतद् पातुम् एव न शक्यते। अनन्तरं सः बहिः गतवान्- उपविष्टवान्। यद्यपि शान्तायाः कोपः आगतः तथापि सा मौनम् उपविष्टवती- यतः तस्याः मुखे योगीश्वरेण दत्तं दिव्यं जलम् आसीत्। एवमेव कानिचन् दिनानि अतीतानि। तेषां गृहे कोलाहलः एव न श्रुयति स्म। एतेन् पार्श्व गृहस्याः सर्वे संतोषम् अनुभवन्ति स्म। एक मासानन्तरं योगश्वरं दत्तं जलं समाप्तम्। अनन्तरं शान्ता योगीश्वरस्य समीपं गतवती- उक्तवती- भोः स्वामी। जलं सर्वं समाप्तम् अस्ति। अतः पुनः दिव्यं जलं ददातु।
तदा योगीश्वरः मन्दहासपूर्वकम् उक्तवान्- मया दत्तं जलं सामान्यं जलम् एव। भवती यदा जलं पूरयित्वा उपविशति स्म तदा किमपि वक्तुम न शक्नोति स्म। एतेन भवत्याः पतिः अपि किमपि वक्तंी न शक्नोति स्म। यथा एकेन् हस्तेन् करतारणं न भवति तथा एकेन् अपि कलहं न कर्तुं शक्यते। तथा एव अहं श्रेष्टः, अहं श्रेयाम् इत्यपि स्पर्धा अपि न भवति। एतेन् गृहे शान्तिः भवति। योगीश्वरस्य एतद् वचनं श्रुत्वा संतुष्टा शान्ता गृहं प्रत्यागतवती।
NEW LESSON
संस्कृत शिक्षा च मैथिली शिक्षा च

(मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् - हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)
(आगाँ)
-गजेन्द्र ठाकुर
वयम् इदानीम् एकं सुभाषितं श्रुण्मः।
आचार्यात् पादमादत्ते
पादं शिष्यः स्वमेधया।
पादं सब्रह्मचारिभ्यः
पादं कालक्रमेण च।

इदानीं श्रुतस्य सुभाषितस्य तात्पर्यम् एवम् अस्ति। एकः छात्रः संपूर्ण ज्ञानप्राप्ति समये प्रकार चतुष्टयेन ज्ञानं प्राप्नोति। प्रथम् पादभागम् आचार्यात् प्राप्नोति- पुनः पादभागम् सअध्ययनेन प्राप्नोति- पुनः पादभागम् सतीर्थेहि सः विचार विनमयेन् चिन्तनेन च प्राप्नोति- पुनः पादभागम् कालक्रमेण प्राप्नोति, एवं छात्रः संपूर्णं ज्ञानं प्राप्नोति।

सम्भाषणम्

वाणः यथा गद्यं लिखति तथा अन्यः न लिखति।
वाण जेना गद्य लिखैत छथि तेना क्यो आन नहि लिखैत छथि।

यथा रविवर्मा चित्रं लिखति तथा अन्यः न लिखति।
जेना रविवर्मा चित्र बनबैत छथि तेना क्यो आन नहि लिखैत छथि।

प्रातः काले कूप्यां जलम् आसीत्।
भोरमे बर्तनमे जल छल।

स्वातंत्र्यसंग्राम काले कः कः आसीत्।
स्वतंत्रता संग्राममे के के रहथि।

गांधीजी सुभाषचन्द्र बोसः भगवत सिंहः बल्ल्भभाई

प्रातः काले मन्दिरे पूजा आसीत्।
प्रातः काल मन्दिरमे पूजा छल ए।

जवाहरलाल नेहरू प्रधानमंत्री आसीत्।
जवाहरलाल नेहरू प्रधानमंत्री छलाह।

कन्याकुमारीम्/ मथुराभ्यां/ धारानगरे विवेकानन्दः/ कृष्णः/ भोजः आसीत्।
कन्याकुमारीमे/ मथुरामे/ धारानगरीमे विवेकानन्द/ कृष्ण/ भोज छलाह।

संग्रामकाले बहुजनाः सैनिकाः आसन्।
संग्राम कालमे बहुत गोट सैनिक छलाह।

द्वापरयुगे कौरवाः आसन्।
द्वापरयुगमे कौरव छलाह।

परह्यः अहं महाराष्ट्रः आसम्।
परसू हम महाराष्ट्रमे छलहुँ।

अहं पण्डितः अस्मि।
हम पंडित छी।

वयं शिशवः आसम्।
हमसभ शिशु छलहुं।

एकं कारयानम्/ दूरदर्शनम्/
एकटा कार/ दूरदर्शन

गोविन्दः पूर्वं महाधनिकः आसीत्।
गोविन्द पूर्वमे महाधनिक छल।

किम् किम् आसीत् कानि कानि आसन्।
की की छल।

गोविन्दस्य गृहे शुनकः/ दूरदर्शनम्/ विदेशीयघटकः/ रजतपात्रम्/ सुवर्णहारः आसीत्।
गोविन्दक घरमे कुकुर/ दूरदर्शनम्/ विदेशी घड़ी/ रजतपात्र/ स्वर्णहार छल।

सेवकाः/ धेनवः/ ग्रंथाः/ कपाटिकाः/ यंत्राणि/ पक्षिणः/ कम्बलाः/ सङ्गणकाणि आसन्।
सेवकसभ/ गायसभ/ कपाटिकासभ/ यन्त्रसभ/ चिड़ै सभ/ कम्बल सभ/ कम्प्युटर सभ छल।

अहं गृहिणी अस्मि।
हम गृहणी छी।
कथा
पूर्वं कलिंगदेशे सत्यगुप्तः नाम एकः महाराजः आसीत्। तस्य पुत्रः कमलापीडः। कमलापीडः अतीव बुद्धिमान्- चतुरः किंन्तु सह बहुअहंकारी आसीत्। सः महाराजाम् अपि उपहासित स्म। पुत्रस्य स्वभावं दृष्ट्वा महाराजः बहु दुःखितः आसीत्। महाराजस्य बहु दुःखम् अस्ति। किमर्थं मम पुत्रः बहुअहंकारी आसीत्। इति महाराजस्य दुःखम् आसीत्। कदाचित् राजकुमारः महाराजस्य समीपम् आगत्य पृष्टवान्। अस्माकम् समीपे महत् सैन्यम् अस्ति। सैन्यस्य का आवश्यकता। वृथा धनव्ययः भवति। तदा महाराजः पुत्रम् वदति। युद्धकाले सैन्यस्य बहु आवश्यकता अस्ति। सैन्यस्य पोषणार्थं धनव्ययं कुर्मः चेत् हानिः नास्ति। अनन्तरम् राजकुमारः वदति। युद्धकाले यदि धनं दद्मः बहवः सैनिकाः लभ्यन्ते। इदानीं सैन्यपोषणस्य आवश्यकता नास्ति। तदा महाराजः किमपि न वदति। तस्मिन दिने रात्रौ महाराजः पुत्रम् आह्वयति। किंचित् आहारं स्वीकरोति- एकत्र स्थापयति। महाराजः पुत्रं वदति। काकान् आह्वयतु। तदा राजकुमारः वदति। किम् भवान् मूर्खः वा। रात्रि समये काकाः आगच्छन्ति वा। इति पृच्छति। तदा महाराजः वदति। अन्नं दत्तं चेत् अपि यथा काकाः न आगच्छन्ति, रात्रि समये तथा युद्धकाले धनं दद्मः चेत् अपि सैनिकाः न लभ्यन्ते। सैनिकस्य पोषणार्थं धनं व्यर्थं न भवति। तदा राजकुमारस्य दुःखं भवति। राजकुमारः स्वस्य अविवेकं ज्ञातवान्। पितुः समीपे क्षमां प्रार्थितवान्।

धन्यवादः।
VIDEHA MAITHILI SAMSKRIT EDUCATION
ENGLISH
SAMSKRIT MAITHILI
Etiquettes शिष्टाचारः शिष्टाचार
Hello हरिः ओम् के बजैत छी/ की समाचार
Good morning, Good afternoon/ Good Evening सुप्रभातम्/ नमस्ते/ नमस्कारः सुप्रभात्/ नमस्कार
Good night शुभरात्रिः शुभरात्रि
Thank you धन्यवादः धन्यवाद
Welcome स्वागतम् स्वागत अछि
Excuse/ pardon me क्षम्यताम् क्षमा करब
Don’t worry चिन्ता मास्तु चिन्ता नहि करू
Please कृपया कृपया कनी
Let us meet again पुनः मिलामः फेर भेंट हएत
All right/ Okay अस्तु ठीक
Sir/ Madam (while addressing only) श्रीमन् श्र्रीमान्
Sir/ Madam (while addressing only) आर्ये/ महोदये श्रीमन्/ महोदया
Very Good साधु-साधु/ समीचीनम् बड्ड नीक
INTRODUCTION परिचयः परिचय
What is your name? (masc.) भवतः नाम किम्? अहाँक नाम की छी?
What is your name?(fem.) भवत्याः नाम किम्? अहाँक नाम की छी?
My name is… मम नाम... हमर नाम..
This is my friend… एषः मम मित्रं.. ई हमर मित्र..
What do you do? भवान् किं करोति? अहाँ की करैत छी?
I am a teacher.(m) अहम् अध्यापकः अस्मि।(पु.) हम अध्यापक छी।
This is my friend. एषा मम सखी..। ई हमर सखी..।
What do you do? भवती किं करोति?(स्त्री.) अहाँ की करैत छी।
I am a student.(f) अहं विद्यार्थिनी अस्मि।(स्त्री.) हम विद्यार्थी छी।
Where do you work? भवान्/ भवती कुत्र कार्यं करोति? अहाँ कत्तऽ काज करैत छी?
I work in a factory. अहं यन्त्रागारे कार्यं करोमि। हम फैक्टरीमे काज करैत छी।
In which class do you study? भवान्/ भवती कस्यां कक्ष्यायां पठति? अहाँ कोन कक्षामे पढ़ैत छी?
I am studying in I/II/III year of graduation. अहं स्नातक प्रथम/ द्वितीय/ तृतीय वर्षे पठामि। हम स्नातक पहिल/ दोसर/ तेसर वर्षमे पढ़ैत छी।
What do you study? भवान्/ भवती किं पठति? अहाँ कोन विषय पढ़ैत छी?
I study science/ commerce/ arts. अहं विज्ञानं/ वाणिज्यं/ कलां पठामि। हम विज्ञान/ वाणिज्य/ कला पढ़ैत छी।
Where is your house? भवतः/ भवत्याः गृहं कुत्र अस्ति? अहाँक घर कतए अछि?
My house is also in Jayanagar. मम गृहमपि जयनगरे अस्ति। हमर घर जयनगरमे अछि।
Where in Jayanagara? जयनगरे कुत्र? जयनगरमे कतए?
In the lane beside the court-building. न्यायालयभवनस्य पार्श्वे या वीथी अस्ति तस्याम्। न्यायालय भवनक बगलमे जे गली अछि ओत्तय।
Come to my house sometime. आगच्छतु कदापि मम गृहम्। कखनो हमर घर आऊ।
Yes, I’ll certainly come. आम्, अवश्यम् आगमिष्यामि। हँ, अवश्य आएब।
How are you? कथम् अस्ति भवान्/ भवती? केहन छी अहाँ?
I am fine. अहं कुशली/ कुशलिनी अस्मि। हम कुशल छी।
How are you? कुशलं किम्? की समाचार?
Yes, I am fine. आम्, कुशलम्। हँ, सभ नीक।
Is everyone fine at home? गृहे सर्वे कुशलिनः किम्? घरपर सभ ठीक छथि ने?
Yes, all are fine. आम्, सर्वे कुशलिनः। हँ, सभ ठीक छथि।
What news? कः विशेषः/ का वार्ता/ कोऽपि विशेषः? कोनो नव समाचार?
You only tell. भवान् एव वदतु। अहीँ बाजू।
Where are you coming from? भवान्/ भवती कुतः आगच्छति? अहाँ कत्तऽ सँ आबि रहल छी?
I am coming from school. अहं शालातः आगच्छामि। हम स्कूलसँ आबि रहल छी।
Where are you going? भवान्/ भवती कुत्र गच्छति? अहाँ कत्तऽ जाऽ रहल छी?
I am going to office. अहं कार्यालयं गच्छामि। हम ऑफिस जाऽ रहल छी।
I’ve heard about you. भवतः/ भवत्याः विषये श्रुतवान् आसम्। हम अहाँक विषयमे सुनने छी।
Happy to meet you. मेलनेन बहु सन्तोषः। अहाँसँ भेँटसँ बड्ड संतोष भेल।
I’ve seen you somewhere. भवन्तं/ भवतीं कुत्राऽपि दृष्टवान्। हम अहाँकेँ कतहु देखने छी।
Did you come from Samskrit conversation class? भवान्/ भवती संस्कृतशिबिरम् आगतवान्/ आगतवती किम्? अहाँ संस्कृतशिविरसँ आएल छी की?
Then where did I see you? तर्हि कुत्र दृष्टवान्? तखन हम अहाँकेँ कतए देखने छी?
Yes, then I saw you there only. आम्, तर्हि तत्रैव दृष्टवान्। हँ, तखन हम अहाँकेँ ओत्तहि देखलहुँ।
संस्कृत शिक्षा च मैथिली शिक्षा च

(मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् - हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)
(आगाँ)
-गजेन्द्र ठाकुर
सुभाषितम्
अकृत्वा परसन्तापम् अगत्वा खलनमताम्।
अनुत्सृज्य सतां वर्त्म यत् स्वल्पमपि तद् बहु॥
इदानीम यत् सुभाषितं श्रुतवन्तः तस्य सुभाषितस्य अर्थः एवम् अस्ति। जीवने सज्जनैः कथं व्यवहारतव्यम् इति एतस्मिन् सुभाषिते उक्तम् अस्ति। यदि एतत् सर्वम् अपि अकृत्वा जीवने अत्यधिकं संपादयति चेदपि तस्य मूल्यमेव न भवति।

एका पत्रिका/ सञ्चिका/ दूरवाणी/ कर्त्तरी/ अङ्कणी एकटा पत्रिका/ संचिका/ टेलीफोन/ कैंची/ पेन्सिल
एकम् पुस्तकम्/ कारयानम् अस्ति।
एकटा पुस्तक/ कार अछि।

एकः दंतकूर्चः/ सुधाखण्डः/ दण्डः/ चमषः/ ग्रंथः/ बालकः/ युवकः/ दण्डदीपः/ विडालः/ दर्पणः/ लेखनी/ मापिनी/ बालिका/ कूपी/ उपनेत्रम्
एकटा दातमनि/ चॉक/ डंटा/ चम्मच/ ग्रन्थ/ बालक/ युवक/ ट्यूबलाइट/ बिलाड़/ अएना/ कलम/ स्केल/ बालिका/ पात्र/ चश्मा

इदानीम वयं पूर्वतन पाठस्य पुनःस्मरणम् कुर्मः।

एकवचन- आसीत् बहुवचन- आसन्
एक.व.- छलए-हँ बहु.व.- छलए-हँ

अहम् एकवचने वदामि भवन्तः बहुवचने परिवर्तनं कुर्वन्तु।

बालकः विद्यालये आसीत्।
बालक विद्यालयमे छलए।

बालकाः विद्यालये आसन्।
बालक सभ विद्यालयमे छलाह।

कर्मकरः वाटिकायाम् आसीत्। जोन वाटिकामे छलाह।
कर्मकराः वाटिकायाम् आसीत्। जोनसभ वाटिकामे छलाह।

गृहिणी मन्दिरे आसीत्। गृहिणी मन्दिरमे छलीह।
गृहण्यः मन्दिरे आसन्। गृहिणीसभ मन्दिरमे छलीह।

बालिका क्रीडाङ्गणे आसीत्। बचिया खेलक मैदानमे छलि।
बालिकाः क्रीडाङ्गणे आसन्। बचियासभ खेलक मैदानमे छलीह।

महिला गृहे आसीत्। महिला घरमे छलथि।
महिलाः गृहे आसन्। महिलासभ घरमे रहथि।

फलम् वृक्षे आसीत्। फल गाछपर छल-ए।
फलानि वृक्षे आसन्। फलसभ गाछपर छल-ए।

मीनः नद्याम् आसीत्। माछ धारमे छल-ए।
मीनाः नद्याम् आसन्। माछसभ धारमे छल।

कर्मकरी मार्गे आसीत्। बोनिहारि रस्तामे छलि।
कर्मकरयः मार्गे आसन्। बोनिहारिसभ् रस्तामे छलीह।

अहं मन्दिरे/ नगरे/ गृहे/ मार्गे/ आसम्।
हम मन्दिरमे/ नगरमे/ घरमे/ रस्तामे छलहुँ।

वयं मन्दिरे/ नगरे/ गृहे/ मार्गे/ आस्म।
हमसभ मन्दिरमे/ नगरमे/ घरमे/ रस्तामे छलहुँ।

पुनः एकवचने अहं वदामि, बहुवचनं परिवर्तनं कुर्वन्तु।

अहं सुधाखण्डेन लिखामि।
दण्डेन् अहं न ताडयामि।
चषकेन् जलं पिबति।
चमषेण शर्कराम् खादति।
हस्तेन स्पर्शं करोमि।
अहं कङ्कतेन् केश प्रसाधनं करोमि।
अहं करवस्त्रेण मार्जनं करोमि।
बालाः कन्दुकेन् क्रीडन्ति।
उपनेत्रेण पश्यामि।
अहं छुरिकया फलं कर्तयामि।
वयं मापिकया मापनं कुर्मः।
अहं कुञ्चिकया तालम् उद्घाटयामि।
मालया अलंकारः कुर्मः।
अहं कर्तर्या कर्तयामि।
अङ्कण्या चित्रं लिखामः।
दर्व्या परिवेशनं करोति।
लेखन्या लिखामः।
मार्जन्या मार्जयामः।
द्रोण्या जलं नयामः।
कृष्णः- कृष्णेन चमषेण
लेखकः- लेखकेन् स्यूतेन
चषकेण फलेन्
पाठेन् पुस्तकेन्
कलशेन् रमा रमया
दंतकूर्चेन राधया
सीतया मापिकया
संचिकया पत्रिकया
छुरिकया पार्वत्या
मालया भगिन्या
द्रोण्या अङ्कन्या
लेखन्या घट्या
कूप्या गदया
वयम् इदानीम् एतेषां शब्दानाम् उपयोगं कृत्वा वाक्यं रचयामः।
बालिका द्विचक्रिकया विद्यालयं गच्छति।
बचिया साइकिलसँ स्कूल जाइत अछि।

सचिवाः विमानेन विदेशं गच्छन्ति।
सचिवसभ हवाई जहाजसँ विदेश जाइत छथि।

नौकया कूर्चेण स्यूतेन कुञ्चिकया लेखन्या लोकयानेन
विमानेन दण्डेन तुलया तोलयामि
व्याधः बाणः शौचिकः कर्तरी शिक्षकः सुधाखण्डः माता वेल्लनी लोहकारः मुद्गरः
अर्चकः माला सैनकः गदा सुरेशः कुञ्चिका वर्णकारः कूर्चः जना वाहनः सर्वः
जिह्वा
सम्भाषणं अभ्यासः
-भो इन्द्राक्षी। आगच्छतु। उपविशतु। सर्वं कुशलं किम्?
-सर्वं कुशलं। किं करोति भवति।
-अहं पाकं करोमि।
-कः विशेषः।
-अद्या बान्धवाः आगच्छन्ति। अतः विशेषः पाकः।
-एवं वा।
-भवती किम् किम् करोति।
-अहम् आलूकं व्यञ्जनं करोमि। कुशमाण्डेन क्वथिनं करोमि।
-बहु मरीचिकाः सन्ति खलु। मरीचिकया किम् करोति भवती।
-एषा महामरीचिका। एषा कटुः नास्ति। एतया भक्ष्म करोमि।
-भवति रोटिकां न करोति वा।
-करोमि। रोटिकया सह दालम् अपि करोमि।
-किमपि मधुरम्।
-करोमि। पायषम् करोमि।
-पायसम वा। घृते पायसस्य रुचिः अधिका भवति। इदानीम् वदतु। अहं किम् सहाय्यं करोमि।
-सहाय्यम् किमपि मास्तु भोः। मया सह सम्भाषणं करोतु। पर्याप्तम्।
-तर्हि भवती एव सर्वं करोतु। अहं सर्वेषां रुचिं पश्यामि।
इदानीम् वयम् एकं सुभाषितं श्रुण्मः।
सम्भाषणं अभ्यासः-२
-वैद्य महोदयः। महती उदरवेदना।
-उदरवेदना वा। शयनं करोतु। परीक्षां करोमि।
-अत्रा वा वा। किञ्चित् उपरि। अत्र वा।
-तत्र ज्ञातम्। उपविशतु।
-दीर्घं श्वास उच्छवासं करोतु।
-ह्यः उदरवेदना आसीत् वा।
-न ह्यः उदरवेदना ना आसीत्। अहं स्वस्थमेव आसन्।
-अद्य प्रातः। अद्य प्रातः अपि न आसीत्। अपराह्ने प्रारब्धम्।
-तदा किम् कृतवान भवान्।
-मम समीपे काश्चन् गुलिकाः आसन्। ताः सर्वाः खादितवान्।
-कति गुलिकाः।
-पञ्च गुलिकाः।
-ताः सर्वाः खादितवान्।
-मादृशाः मूर्खाः पूर्वम् अपि अत्र आगताः आसन् , जानातु। वैद्यस्य परामर्शविना औषधसेवनम् अपायकरम्। पुनः कदापि एवं न करोतु। एतद् औषधं स्वीकरोतु। तथैव भवतु।

VIDEHA MAITHILI SANSKRIT TUTOR

ENGLISH SAMSKRIT MAITHILI
Meeting Friends मित्रमेलनम् मित्रसँ भेँट
Hello! How are you? हरिः ओम्। कथम् अस्ति भवान्? नमस्कार। केना छी अहाँ।
I am fine. अहं सम्यक् अस्मि। हम ठीक छी।
You are not seen these days. एषु दिनेषु भवतः दर्शनमेव नास्ति। आइ-काल्हि अहाँक दर्शन दुर्लभ भऽ गेल अछि।
I am very busy these days. एषु दिनेषु बहु कार्यव्यस्तः अस्मि। आइ-काल्हि हम बड्ड व्यस्त छी।
Where were you all these days? कुत्र आसीत् भवती एतावन्ति दिनानि? अहाँ एतेक दिन कतए छलहुँ?
Only yesterday I remembered you. ह्यः एव भवतीं स्मृतवान्। काल्हिए हम अहाँक मोन पाड़ने छलहुँ।
I had gone to Simla. अहं शिमलानगरं गतवती आसम्। हम शिमला गेल छलहुँ।
All of us will go there together. वयं सर्वे मिलित्वा एव तत्र गच्छामः। हम सभ ओतए संगे जाएब।
Day after tomorrow? परश्वः किम्? परसू की?
At what time. कस्मिन् समये? कोन समयमे।
At three o’clock. त्रिवादने किम्? तीन बजे की?
At three o’clock I’ve some other work. त्रिवादने मम अन्यत् कार्यम् अस्ति। तीन बजे हमरा किछु अन्य कार्य अछि।
Then let us go at 4 o’clock. तर्हि चतुर्वादने गच्छामः। तखन चारि बजे जाइ।
Okay. अस्तु। ठीक।
Why are you late. किमर्थः विलम्बः? एतेक देरी किए?
At the time of leaving my vehicle’s tyre got punctured. प्रस्थानसमये मम यानस्य चक्रं भ्रष्टम् अभवत्। निकलैत काल हमर गाड़ीक टाएर पंक्चर भऽ गेल।
We waited for a long time. वयं बहु कालं प्रतीक्षितवन्तः। हम सभ बड़ी काल धरि प्रतीक्षा केलहुँ।
Sorry, my work wasn’t over. क्षम्यतां, मम कार्यमेव न समाप्तम्। क्षमा करू, हमर काज समाप्त नहि भेल छल।
Why didn’t you come on that day? तद्दिने भवान् किमर्थं न आगतवान्? ओहि दिन अहाँ किए नहि एलहुँ?
I completely forgot about it. तद्विषये पूर्णतया विस्मृतवान् एव। हम ओऽ विषय पूरा-पूरी बिसरि गेलहुँ।
Had everyone else come? अन्ये सर्वे आगतवन्तः आसन् किम्? आन सभ गोटे आबि गेलाह की?
Yes, everyone else except Vrinda had come. आम्, वृन्दां विहाय अन्ये सर्वे आगतवन्तः। हँ, वृन्दाकेँ छोड़ि आन सभ आबि गेलाह।
I also very much wanted to come but I couldn’t. मम अपि बहु इच्छा आसीत् किन्तु न शक्तवान्। हमरो बड्ड इच्छा छलए मुदा नहि आबि सकलहुँ।
I telephoned you several times yesterday. ह्यः भवतीं बहुवारं दूरभाषां कृतवती। काल्हि हम अहाँकेँ कतेक बेर फोन केलहुँ।
We had all gone to my maternal uncle’s home. वयं सर्वे मम मातुलगृहं गतवन्तः। सभ क्यो हमर मामाक घर गेल छलहुँ।
How did you come here today? अद्य अत्र कथम् आगमनम्? अहाँ एतऽ आइ कोना अएलहुँ?
I had some work here in the bank. अत्र वित्तकोषे किञ्चित् कार्यम् आसीत्। एतऽ बैंकमे किछु काज छलए।
I came here because I had some urgent work. अत्र त्वरितकार्यम् आसीत् अतः आगतवती। एतऽ किछु आवश्यक काज छलए से अएलहुँ।
Is that you! I couldn’t recognize you from far. भवान् एव किम्? दूरतः न ज्ञातवान् एव। अहाँ छी की! अहाँकेँ दूरसँ नहि चीन्हि सकलहुँ।
You’ve become very thin. बहु कृशः अभवत् भवान्। अहाँ बड्ड दुब्बर भऽ गेल छी।
I had typhoid. मम विषमज्वरः जातः आसीत्। हमरा टायफाइड भऽ गेल रहए।
Come, let us go home. आगच्छतु, गृहं गच्छामः। आऊ, हमरा सभ घर चली।
Now? इदानीं किम्? अखने की?
It’s slightly difficult now. इदानीं किञ्चित कष्टम्। अखन कनी दिक्कत अछि।
Oh friend! Why do you say so? किं मित्र! एवं वदति? किए मित्र! एना किए बाजए छी?
Wait for some time. किञ्चित् कालं तिष्ठतु। कनी काल रुकू।
It’s not possible now. इदानीं न शक्यते भोः। ई आब संभव नञि।
Why such hurry? किमर्थम् एवं त्वरा? एतेक फुर्ती किए?
There is still sometime, isn’t it? इतोऽपि समयः अस्ति खलु? अखनो कनी समए अछि, अछि ने?
No my dear, an hour is needed even to reach there. नास्ति इत्र, इतः तत्र प्राप्त्यर्थम् एव एकघण्टा आवश्यकी। नञि भजार, ओतऽ पहुँचए लेल सेहो एक घण्टा चाही।
As you wish. यथा भवान् इच्छति। जेहन अहाँक इच्छा।
Congratulations! I heard you got a job. अभिनन्दनम्! भवत्या उद्योगः लब्धः इति श्रुतम्। बधाई! हम सुनलहुँ जे अहाँकेँ नोकरी भेटि गेल।
Yes, thank you. आम्, धन्यवादः। हँ, धन्यवाद।
Where do you work? कुत्र उद्योगं करोति भवती? अहाँ कतऽ काज करए छी?
I am working in an advertising aency. कस्याञ्चित् विज्ञापन-संस्थायां कार्यं करोमि। हम एकटा विज्ञापन कंपनीमे काज करए छी।
When will you give sweets? मिष्टान्नं कदा ददाति? अहाँ मधुर कखन देब?
Come home on Tuesday. मङ्गलवासरे गृहमेव आगच्छतु। मंगलकेँ घरपर आऊ।
I must hurry now. इदानीं मया त्वरणीयम्। हमरा आब जल्दी करबाक चाही।
Wait friend, let’s have coffee. तिष्ठतु सखी, काफी पिबामः। कनी रुकू सखी, हमरा सभ कॉफी पीबी।
Okay, let’s drink. अस्तु, पिबामः। ठीक छै, पीबी।
Sorry, I don’t have time to stay. क्षम्यतां, स्थातुं मम समयः नास्ति। क्षमा करू, हमरा लग ठहरबाक लेल समय नहि अछि।
When shall we meet again? पुनः कदा मेलिष्यामः? फेर कहिया भेँट हएत?
Shall we meet tomorrow evening? श्वः सायं मेलिष्यामः किम्? काल्हि साँझमे जुटान करी की?
Yes, I’ll come there. आम्, तत्रैव आगमिष्यामि। हँ, ओतए हम आएब।
Where is your new residence? भवतः नूतनं गृहं कुत्र अस्ति? अहाँक नव घर कतए अछि?
This is my residential address. एषः मम गृहसङ्केतः। ई छी हमर घरक पता।
Oh! It’s near my sister’s home? ओहो! मम भगिन्याः गृहसमीपे अस्ति। ओहो! ई तँ हमर बहिनक घरक लग अछि।
Did you get my letter? मम पत्रं प्राप्तवान् किम्? हमर पत्र अहाँकेँ भेटल की?
Yes, I got it just now. आम्, इदानीमेव प्राप्तवान्। हँ, हमरा अखने भेटल।
For how many days are you staying here? अत्र कति दिनानि तिष्ठति भवान्? एतए अहाँ कतेक दिन लेल ठहरल छी।
I am here for two more days. इतोऽपि दिनद्वयम् अस्मि। हम एतऽ दू दिन आउर छी।
Then I’ll see you at home. तर्हि भवन्तं गृहे एव पश्यामि। तखन अहाँसँ घरपर भेँट करए छी।
I have to talk to you. भवतः समीपे सम्भाषणीयम् अस्ति। हमरा अहाँसँ गप करबाक अछि।
Come at any time. यदा कदापि आगच्छतु। जखन मोन हुअए आउ।
I heard Mohan met with an accident. मोहनस्य दुर्घटना अभवत् इति श्रुतवान्। मोहनक दुर्घटना भेलए से सुनलहुँ।
Yes, he had a narrow escape. आम्, सः स्तोकात् मुक्तः। हँ, ओऽ मुश्किलसँ बचल।
Did you meet him? तेन सह मिलितवान् किं भवान्? हुनकासँ अहाँक भेँट भेल की?
In which hospital is he admitted? कस्मिन् चिकित्सालये अस्ति सः? कोन अस्पतालमे ओऽ भर्ती अछि?
He is in the Lohia hospital. सः लोहियाचिकित्सालये अस्ति। ओऽ लोहिया अस्पतालमे अछि।
Did you hear this news? एतां वार्तां श्रुतवती किम्? अहाँ ई समाचार सुनलहुँ की?
Don’t worry, everything will be fine. चिन्तां मा करोतु, सर्वं सम्यक् भविष्यति। चिन्ता नञि करू, सभ ठीक भऽ जाएत।
Do you also agree with this? भवती अपि एतत् अङ्गीकरोति किम्? अहाँ सेहो एहिसँ सहमत छी?
How could you also believe it? भवान् अपि कथं विश्वासं कृतवान्? अहाँ सेहो कोना एहिपर विश्वास केलहुँ?
I was impressed by the way he spoke. तस्य कथनशैल्या एव अहं प्रभावितः। ओकर बजबाक शैलीसँ हम प्रभावित भेलहुँ।
Easily fail into his trap. सुलभतया तस्य जाले पतितवान्। आरामसँ ओकर जालमे फँसि गेल।
Sometimes it happens. एवं भवति कदाचित्। कहियो काल एना होइ छै।
We are meeting after a long time. अस्माकं मेलनानन्तरं बहु कालः अतीतः। हमरा सभ बड़ी दिनपर भेँट भऽ रहल छी।
How quickly time has passed! समयः कथम् अतिशीघ्रम् अतीतः। समय कतेक तीव्रगतिसँ बीति गेल।
You have come at the right time. युक्ते समये आगतवान्। अहाँ सही समयपर आबि गेलहुँ।
Will you lend me your vehicle for some time? किञ्चित् कालं भवतः यानं ददाति किम्? अहाँ अपन गाड़ी कनी काल लेल देब?
I too have to go out now. इदानीं मया अपि अन्यत्र गन्तव्यम् अस्ति। हमरा सेहो अखन बाहर जेबाक अछि।
I’ll come back quickly. अहं शीघ्रं प्रत्यागमिष्यामि। हम तुरत अबैत छी।
When will you come back? कदा प्रत्यागमिष्यति। अहाँ कखन घुरि कऽ आएब?
I’ll back in half an hour. अर्धघण्टाभ्यन्तरे आगच्छामि। हम आधा घण्टामे घुरि आएब।
There is no petrol in the vehicle. याने तैलं नास्ति। गाड़ीमे तेल नहि अछि।
Is that so? एवं किम्? एना अछि?
Don’t worry. चिन्ता नास्ति। कोनो बात नञि।
I was merely joking friend. परिहासाय उक्तवान् मित्र। हम मात्र हँसी केलहुँ, मित्र।
Don’t take it otherwise. अन्यथा मा चिन्तयतु। अन्यथा नहि लिअ।
Had you been late by a minute I would’ve gone. एकनिमेषस्य विलम्बः चेत् अहम् अगमिष्यम्। अहाँ एक मिनट देरी करितहुँ तँ हम पहुँचि गेल रही।
This person always pesters me. एषः एकः आगत्य सर्वदा पीडयति। ई हमरा हरदम तंग करय-ए।
Did he go? सः गतवान् किम्? ओऽ गेल की?
He’ll come again to see you, won’t he? भवन्तं द्रष्टुं सः पुनः आगच्छति खलु? ओऽ फेर अहाँकेँ देखए लऽ आएत, नहि आएत की?
Is he trustworthy? सः विश्वासयोग्यः किम्? ओऽ विश्वासी अछि की?
Can’t say. वक्तुं न शक्यते। नहि कहि सकए छी।
Are you coming with us? भवान् आगच्छति किम् अस्माभिः सह? अहाँ हमरा संग आबि रहल छी ने?
Come, let’s go for a walk. आगच्छतु, किञ्चित् अटित्वा आगच्छामः। आउ, कनी घूमि कए आबी।
Will you buy me a cold drink? शीतपेयं पाययति किं भवान्? अहाँ हमरा कोल्ड ड्रिंक कीनि देब की?
Not cold drink let’s eat ice-cream. शीतपेयं मास्तु पयोहिमं खादामः। कोल्डड्रिंक नहि अछि, आइसक्रीम खाइ हम सभ।
Let’s go quickly otherwise mother will scold. शीघ्रं गच्छामः भोः नो चेत् माता तर्जयति। हम सभ शीघ्र जाइ नञि तँ माँ तमसेतीह।
How will you go there? कथं गच्छति भवती तत्र? ओतऽ अहाँ कोना जाएब?
I will talk. अहं पादाभ्यां गच्छामि। हम पएरे जाएब।
I will also come with you for some distance. अहमपि किञ्चिद्दूरं भवत्या सह आगच्छामि। हमहूँ अहाँ संगे कनी दर धरि आएब।

संस्कृत शिक्षा च मैथिली शिक्षा च

(मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् - हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)
(आगाँ)
-गजेन्द्र ठाकुर
सम्भाषणम् -वयं तृतीया विभक्तेः अभ्यासं कृतवन्तः। इदानीं कानिचन् वाक्यानि वदामः। अहं वाक्यं वदामि, भवन्तः तत्र तृतिया विभक्तिं योजयन्तु।
रामः सुधाखण्डेन लिखति। राम चॉकसँ लिखैत अछि।
सः वाणेन ताडयति। ओऽ वाणकेँ मारैत अछि।
वर्णकारः कूचेन लिखति। चित्रकार कूचीसँ चित्र बनबैत छथि।
सुरेशः कुञ्चिकया उद्घाटयति। सुरेश कुंजीसँ खोलैत छथि।
माता कलशैः आनयति। माता कलश आनैत छथि।
जनाः वादनेन गच्छन्ति। लोकसभ वादनक लेल जाइत छथि।
एषः अङ्कन्या लिखति। ई पेन्सिलसँ लिखैत अछि।
अहं चमषेन अन्नं खादामि। हम चम्मचसँ खेनाइ खाइत छी।
अहं छुरिकया शाखं कर्तयामि। हम छुरीसँ शाख काटैत छी।
अहं गुरेन मिष्टान्नं करोमि। हम गुरसँ मधुर बनबैत छी।
अहं द्विचक्रिकया विद्यालयं गच्छामि। हम साइकिलसँ विद्यालय जाइत छी।
भवान् कथं विद्यालयं गच्छति। अहाँ कोना विद्यालय जाइत छी।
अहं कर्णाभ्यां श्रुणोमि। हम दुनू कानसँ सुनैत छी।
अहं नेत्राभ्यां पश्यामि। हम दुनू आँखिसँ देखैत छी।
अहं पादाभ्यां चलामि। हम दुनू पएरसँ चलैत छी।
अहं हस्ताभ्यां कार्यं करोमि। हम दुनू हाथसँ काज करैत छी।
वार्ता- मान्ये अहं अतः आगच्छामि वा।
किमर्थं विलम्बेन् आगतवान्।
बालाभ्याम् आगतवान अतः विलम्बः जातः।

अहं संतोषेण पाठं पठामि। हम संतोषसँ पाठ पढ़ैत छी।
भवन्तः संतोषेण पाठं पठन्ति वा। अहाँ सभ संतोषसँ पाठ पढ़ैत छी की?
वयं पठामः। हम सभ पढ़ैत छी।
अहं आनन्देन् संभाषणं करोमि। हम वार्तालाप करैत छी।
भवन्तः आनन्देन संभाषणं कुर्वन्ति वा। अहाँ सभ आनन्दसँ वार्तालाप करैत छी की?
वयं कुर्मः। हम सभ करैत छी।
पिता प्रीत्या पुत्रिं पालयति। पिता प्रेमसँ पुत्रीक पालन करैत छथि।
माता सदनया पुत्रं पोषयति।
भक्तः भक्तया देवं नमयति। भक्त भक्तिसँ देवक सोझाँ झुकैत छथि।
कृषकः कष्टेन कार्यं करोति। कृषक कष्टभोगि कार्य करैत छथि।
अहम् उत्साहेन कलहं करोमि। हम उत्साहसँ कलह करैत छी।
हर्षेण/ संतोषेण/ दुःखेन/ लज्जया/ भक्तया/ दैन्येन/ श्रद्धया
भवान् मंजूनाथः सह गच्छतु। अहाँ मंजूनाथक संग जाऊ।
अनन्तः केन सह गतवान/ आगतवान/ सम्भाषणं करोति। अनन्त ककरा संग गेल/ आएल/ वार्तालाप करैत अछि।
अनन्तः मंजूनाथेन सह आगतवान। अनन्त मंजूनाथक संग आएल।
अहल्या दीपिकयाः सह चित्रमन्दिरं गच्छति। अहल्या दीपिका संग सिनेमाहॉल गेल।
हंसा दीप्तया/ शिल्पया/ मिथिलया/ मधुरया/ मालया/ शान्तलया/ रमया/ आप्तया/ नन्दिन्या/ अश्विन्या/ भाष्कर्या/पार्वत्या सह नगरं गच्छति। हंसा दीप्तिक संग नगर जाइत अछि।
फलके शब्दत्रयं लिखितम् अस्ति। एतेषां शब्दानाम् उपयोगं कृत्वा वाक्यं रचयामः।
लक्ष्मणः रामेण सह वनं गतवान्।
रवि मित्रम् नगरम् गतवान्।
गोपाल शिवः संभाषणम् कृतवान्।
गोविन्दः सखी चर्चा कृतवान्।
माता पुत्री बन्धुगृहं गतवती।
सः रमेशः कलहः कृतवान्।
लता सुमा कार्यं कृतवती।
केशवः सुरेशः भोजनं कृतवान्।
रोगी वैद्यः चिकित्सालयः गतवान्।
मालिनी शारदा शाला गतवती।
हेमा पार्वती पाठः पठितवती।
तैलेन् विना दीपः न ज्वलति। तेलक विना दीप नहि जरैत अछि।
जलेन् विना मीनाः न जीवन्ति। पानिक विना माँछ नहि जिबैत छथि।
आहारेण विना जीवनं कष्टम्।
इदानीं “विना” इति शब्द प्रयोगं कृत्वा एकैकं वाक्यं वदन्ति वा।
धनेन विना जीवनं कष्टम्।
अहम् उपनेत्रेण विना न पश्यामि।
यदा अन्धकारः भवति तदा दीपं ज्वालयमः। जखन अन्हार होएत तखन दीप जराऊ।
यदा वुभुक्षा भवति तदा भोजनं कुर्मः। जखन भूख लागत तखन भोजन करू।
यदा अनारोग्यं भवति तदा चिकित्सालयं गच्छामः। जखन अस्वस्थ होइत छी तखन चिकित्सालय जाऊ।
यदा परीक्षा अस्ति तदा पठन्ति। जखन परीक्षा होइत अछि तखन पढ़ए जाइत छथि।
यदा विरामः भवति तदा प्रवासं गच्छन्ति। जखन विराम होइत अछि तखन प्रवासलेल जाइ जाइत छथि।
अहं वाक्यद्वयं वदामि। भवन्तः यदा तदा योजयित्वा वदन्तु।
विद्युत गच्छति। सिक्थवर्तिकाम् ज्वालयन्ति।
यदा तदा
सूर्योदयः भवति कमलं विकसति
पिपासा भवति जलं पिबतु
पूजा भवति घण्टानादं कुर्वन्ति
वृष्टिः भवति बीजं वपन्ति
सखी मिलति संभाषणं करोमि
परीक्षा समाप्यते संतोषं भवति
यदा यद हि धर्मस्य ग्लानिर्भवति भारत,
अभ्युत्थानं अधर्मस्य तदात्मानं सृजाम्यहम्।
इदानीम् एकं सुभाषितं श्रुण्मः-
अपार भूमि विस्तारम् अगम्य जन संकुलम्
राष्ट्रं संघटनाहीनं प्रभवेन्नात्मरक्षणे॥
इदानीं श्रुतस्य सुभाषितस्य अर्थः एवम् अस्ति। एतस्मिन् सुभाषिते संघटनस्य महत्वम् उक्तम् अस्ति। यद्यपि क्श्मिंश्चित् राष्ट्रे विशाला भूमिः अस्ति, अपारा जनसंख्या अस्ति तथापि तस्मिन् राष्ट्रे यदि संघटनं न भवति तर्हि तत् राष्ट्रम् आत्मरक्षणे समर्थं न भवति। एवं संघटनस्य महत्वम् एतादृशम् अस्ति।


VIDEHA MAITHILI SANSKRIT TUTOR- XXII

संस्कृत शिक्षा च मैथिली शिक्षा च- २२

(मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् - हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)

-गजेन्द्र ठक्कुरः

(आगाँ)



ENGLISH
संस्कृतम्
मैथिली
Has the Principal come?
प्राचार्यः आगतः किम्?
प्राचार्य एलाह की?
This year the examination commences in March.
अस्मिन् वर्षे परीक्षायाः आरम्भः मार्चमासे भविष्यति।
एहि बरख परीक्षा मार्च मासमे होएत।
See if the maths teacher is there.
गणितस्य अध्यापकः अस्ति किम् इति पश्यतु।
देखू तँ गणितक अध्यापक छथि की?
Day after tomorrow will be a holiday.
परश्वः विरामः भविष्यति।
परसू छुट्टी हएत।
How many students are there in your department?
भवतः विभागे कति छात्राः सन्ति।
अहाँक विभागमे कए टा छात्र छथि?
There are 30 students in my department.
मम विभागे त्रिंशत् छात्राः सन्ति।
हमर विभागमे ३०टा छात्र छथि।
What is your pay-scale?
भवतः वेतनश्रेणी का?
अहाँक वेतनश्रेणी की अछि?
Did you read the newspaper? The Government has accepted our demands.
वार्तापत्रं पठितवान् किम्? सर्वकारेण अस्माकम् अभियाचनाः अङ्गीकृताः।
अखबार पढ़लहुँ की? सरकार हमरा सभक माँग सभ मानि लेलक।
30% bonus has been announced.
त्रिंशत् प्रतिशतम् अधिवेतनम् उद्घोषितम् अस्ति।
३०% अधिवेतनक घोषणा भेल अछि।
This rule will be implemented from the next-year.
एतस्य नियमस्य अन्वयः अग्रिमवर्षतः भविष्यति।
ई निअम अगिला बरखसँ लागू होएत।
I am in-charge of the examination department.
परीक्षा-विभागस्य उत्तरदायित्वं मम अस्ति।
हमरा लग परीक्षा विभागक भार अछि।
Who is the head of the sports department?
क्रीडा-विभागस्य प्रमुखः कः अस्ति?
क्रीड़ा विभागक प्रमुख के छथि?
We have to organize a science workshop.
विज्ञानकार्यशाला आयोजनीया अस्ति।
हमरा सभकेँ विज्ञान कार्यशालाक आयोजन करबाक अछि।
Our students got the first prize in the inter-school dance competition.
आन्तर्शालेय-नृत्यस्पर्धायाम् अस्माकं छात्राः प्रथम-पुरस्कारं प्राप्तवन्तः।
अन्तर-विद्यालय नृत्य प्रतियोगितामे हमरा सभक छात्रकेँ प्रथम पुरस्कार भेटलन्हि।
Parent-teacher meeting will be on next Sunday.
अग्रिमे रविवासरे पालक-शिक्षकमेलनं भविष्यति।
अगिला रविकेँ अभिभावक-शिक्षक मीटिंग होएत।
I will call his mother.
एतस्य मातरम् आह्वयिष्यामि।
हम ओकर माएकेँ बजेबए।
I have given application for leave.
अहं विरामस्य निवेदनपत्रं दत्त्वान् अस्मि।
हम छुट्टीक आवेदन देने छी।
He has taken a half-day leave today.
सः अद्य अर्ध-दिनस्य विरामं स्वीकृतवान्।
ओ आइ आध-दिनुका छुट्टी लेने अछि।
Again today the clerk has not come.
लिपिकारः अद्य न आगतवान् एव।
आइ फेर क्लर्क नञि आएल।
Do you have a class now?
इदानीं भवतः कालांशः अस्ति किम्?
आइ अहाँक वर्ग अछि की?
No, I am free now.
न, इदानीम् अहं कार्यरहितः अस्मि।
नञि आइ हम बिना काजक छी।
If you have any doubt please ask.
संशयः अस्ति चेत् पृच्छतु।
संशय अछि तँ पूछू।
Have you understood?
ज्ञातं किम्?
बुझलहुँ की?
Have you taken notes?
टिप्पणीं लिखितवन्तः किम्?
टिप्पणी लिखलहुँ की?
It is enough for today.
अद्य एतावदेव पर्याप्तम्?
आइ लेल एतेक पर्याप्त अछि।
Let us stop at the end of this paragraph.
एतस्य अनुच्छेदस्य अन्ते समापयामः।
एहि अनुच्छेदक अन्तमे हम सभ समाप्त करब।
Please, say it once again.
कृपया, पुनः एकवारं वदतु।
कृपया एकरा एक बेर फेर कहू।
Read this well before coming to class tomorrow.
श्वः कक्ष्या-आगमनतः पूर्वम् एतत् पठित्वा आगच्छतु।
काल्हि वर्ग अएबासँ पूर्व एकरा एक बेर नीक जकाँ पढ़ि लेब।
I did not understand this.
एतत् अहं न ज्ञातवान्।
हम ई नहि बुझलहुँ।
Hey! You study well, do not you?
किं भोः सम्यक् पठति खलु?
यौ, अहाँ तँ नीक जकाँ पढ़िते छी।
You have not yet submitted your assignment.
भवान् भवतः ’विशेषकार्यम्’ इतोऽपि न दत्तवान्।
अहाँ अपन विशेषकार्य अखन धरि नहि जमा करेने छी।
Have you prepared the question paper?
प्रश्नपत्रिका सज्जीकृता किम्?
अहाँ प्रश्नपत्रक तैयारी केलहुँ की?
Yes, I have started.
आम्, आरम्भं कृतवान् अस्मि।
हँ, प्रारम्भ कएने छी।
He has not answered a single question correctly.
एषः एकम् अपि प्रश्नं सम्यक् न उत्तीर्णवान्।
ओ एकोटा प्रश्नक ठीक उत्तर नहि देलक।
Does anyone know the answer?
कोऽपि उत्तरं जानाति किम्?
ककरो एकर उत्तर बुझल अछि?
Hey, what is the noise about?
किं भोः कोलाहलः?
की यौ, कथीक हल्ला अछि?
The students these days!
इदानीन्तन-च्छात्रास्तु!
आइ काल्हिक विद्यार्थी!
How is the result this year?
एतस्य वर्षस्य फलितांशः कथम् अस्ति?
एहि बरखक परिणाम केहन रहल?
Better than last year’s.
गतवर्षस्य अपेक्षया उत्तमम्।
पछिला सालक अपेक्षा उत्तम।
How did he get such high marks?
सः कथम् एतावतः अङ्कान् प्राप्तवान्?
ओ एतेक नीक अंक कोना प्राप्त कएलक।
Examiner’s large heartedness.
परीक्षकाणाम् औदार्यम्।
परीक्षकक उदारतासँ।
When does the summer vacation begin?
ग्रीष्मविरामस्य आरम्भः कदा?
गरमी-तातिल कहियासँ होएत?
35 people have come for the interview.
साक्षात्कारार्थं पञ्चत्रिंशत् जनाः आगतवन्तः।
३५ गोटे साक्षात्कार लेल आएल छथि।


सम्भाषणम्



मम समीपे बहु धनम् अस्ति, किन्तु अहम् बहिः न प्रकटयामि।

मम समीपे बहु धनम् अस्ति, किन्तु अहम् वित्तकोषे न स्थापयामि।

मम समीपे बहु धनम् अस्ति, किन्तु अहम् अपव्ययम् न करोमि।

मम समीपे बहु धनम् अस्ति, किन्तु अहम् वाहनं न क्रीणामि।

मम समीपे बहु धनम् अस्ति, किन्तु अहम् अन्येनः न ददामि।

विद्यालयः अस्ति किन्तु अहम् विद्यालय न गतवान्।

परीक्षा समीपा अस्ति किन्तु पठनम् न समाप्तम्।

अहम् पायसम् खादितुम् इष्टवती किन्तु अंबा न दत्तवती।

श्रीमान् अन्तः आगच्छामि वा- आगच्छतु।

एतत् किम् फलम्- स्वादुफल।

एषा का- सा छुरिका।

अहम् स्वादुफलस्य उपरि छुरिका पातयामि।

निश्चयेन पातयामि-निश्चये पतति।

न पतति।

इदानीम् कः स्वादुफलस्य उपरि छुरिका पातयति। अहम् निश्चयेन पातयामि।

सः प्रायशः न पातयति। एषः न पातयति। अहम् उक्तवान् किल- भवान् निश्चयेन न पातयति।

अहम् निश्चयेन मंत्री भविष्यामि।

अहम् निश्चयेन सत्कार्यं करोमि।

अहम् निश्चयेन अकार्यं न करोमि।

अहम् निश्चयेन भविष्ये संस्कृतं पाठयामि।

अहम् निश्चयेन अद्य निद्रां करोमि।

अद्य कक्षां प्रति वारुणि विलंबेन आगतवती।

तस्य कारणम् वयं उहित्वा वदामः- प्रायशः उपयोगम् कर्तु वाक्यम् वदामः।

प्रायशः चलनचित्रं गतवती आसीत्।

प्रायशः मार्गे वाहनसम्मर्दः आसीत्।

प्रायशः सा अस्वस्था आसीत्।

अहम् ग्रंथालयम् गतवती आसम्- अतः अहम् विलंबेन आगतवती।

प्रायशः अहम् श्वः देवालयं गमिष्यामि।

प्रायशः भारतीयः शान्तिप्रियः।

इदानीम् वयम् अन्यम् एकम् अभ्यासं कुर्मः।

अहं कृष्णफलके चित्रलेखनस्य आरम्भम् करोमि। एकां-एकां लिखामि अथवा किञ्चित् वर्धयामि। तदा भवन्तः वाक्यानि वदन्ति। प्रायशः भवान् हंसस्य चित्रम् लिखति।

पति-पत्ब्याः चित्रम् लिखति।

निश्चयेन भवान् नौका चित्रम् लिखति।

निश्चयेन भवान् मीनस्य चित्रम् लिखति।

निश्चयेन भवान् फलस्य चित्रम् लिखति।

निश्चयेन् भवान् पर्णस्य चित्रम् लिखति।

एषः जीवने अग्रे कः भविष्यति- इति ऊहं कुर्वन्तु। वाक्यं वदन्तु। वाक्ये निश्चयेन अथवा प्रायशः द्वयोर्मध्ये एकं शब्दं योजयित्वा वाक्यं वदन्तु।

सः निश्चयेन् चोरः भविष्यति।

सः निश्चयेन् सैनिकः भविष्यति।

सः निश्चयेन् वैद्यः भविष्यति।

सः प्रायशः विमानचालकः भविष्यति।

सः प्रायशः विदेश प्रयाणं करिष्यति।

सः प्रायशः भोजनप्रियः/ मूर्खः।

भवान् कः भविष्यति।

अहं निश्चयेन् विद्यालयस्य संस्थापकः भविष्यामि।

एतत् लघु पुस्तकम्।

एतस्य पुस्तकस्य अपेक्षया एतत् पुस्तक वृहत् अस्ति।

काकस्य अपेक्षया शुकः सुन्दरः अस्ति।

एतस्याः वेण्याः अपेक्षया एतस्याः वेणी दीर्घा अस्ति।

गिरिजायाः अपेक्षया सावित्री उन्नता अस्ति।

एतस्य दण्डस्य अपेक्षया एषः दण्डः दीर्घः अस्ति।

केरलस्य अपेक्षया कर्णाटकं वृहत् अस्ति।

पाकिस्तानस्य अपेक्षया भारतदेशः वृहत् अस्ति।

अजस्य अपेक्षया गजः स्थूलः अस्ति।

मम घट्याः अपेक्षया वारुण्याः घटी सुन्दरी अस्ति।

मम अपेक्षया लता उन्नता अस्ति।

अर्जुनस्य अपेक्षया एकलव्यः उत्तमः धनुर्धरः।

दुर्जनः सहवासोपेक्षया सज्जनः सहवासः उत्तमः।

१-भोः निबन्धानाम् संग्रहः अस्ति वा।

२-अस्ति। तत्र पश्यतु।

१-एतस्य अपेक्षया वृहत् पुस्तकं नास्ति वा।

२-किमर्थम्?

१-विश्वविद्यालये निबन्ध स्पर्धा अस्ति। तदर्थम् अधिक विषयसंग्रहः करणीयः अस्ति।

२-तथां। आगच्छतु, ददामि।

१-एतत् पुस्तकं पश्यतु। तस्य अपेक्षया उत्तमम् अस्ति।



१-उत्तमम्। मम सख्याः समीपे एतत् पुस्तकं नास्ति। तस्या अपेक्षया मम अधिक विषय संग्रहं कर्त्तुम शक्नोमि।

२-यदि सा अन्यत् पुस्तकं प्राप्नोति तर्हि भवत्याः अपेक्षया अधिकं विषयसंग्रहं करोति।

१-एवं वा।

२-परन्तु अस्माकं ग्रंथालयस्य अपेक्षया उत्तमः ग्रंथालयः अन्यः नास्ति। अतः सा तत् प्राप्तुम् न शक्नोति।

१-भवतु। अहम् इदानीम् गच्छामि। श्वः सर्वेषाम् अपेक्षया शीघ्रम् अत्रागत्य सर्वम् पठामि।



सुभाषितम्

जलबिन्दु निपातेन् क्रमशः पूर्ण्यते घटः।

स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥



श्रुतस्य सुभाषितस्य अर्थः एवम् अस्ति। क्रमशः जलं पतति-नलिकातः। परन्तु पात्रम् अवश्यं पूर्णं भवति। यद्यपि बिन्दुशः पतति अल्पम् इति जनं न त्यजति। क्रमशः पात्रं पूर्णं भवति। एवमेव विद्यायाः संग्रहः अपि क्षणशः/ कणशः भवति- सः अग्रे पूर्णः भविष्यति। एवमेव धर्मकार्याणि अपि सः कुर्वन् गच्छतु जीवने अवश्यम्। धर्मनिष्ठः भवति। एवमेव विद्यायाः संपादनं-धनस्य संपादनम् अपि तथैव। कणशः धनसंपादनं करणीयम्। एक नानकं, नानक्-द्वयं, नानकत्रयं इति न त्यक्त्तव्यम्। सर्वम् अपि संग्रीहश्य संग्रीह्य सः अग्रे प्रभूतं धनं संपादिष्यति। एवं सुभाषितकारः वदति- विद्यायाः/ धनस्य/ धर्मस्य संपादनं क्रमशः भवति सः पूर्णः भवति।



कथा



कावेरी नद्याः तीरे एकं गुरुकुलम्। गुरुकुले वटवः (बालकाः) सन्ति। ते प्रतिदिनं नियमितं जीवनं कुर्वन्ति। प्रातः कालतः रात्रिपर्यन्तम् नियमितं जीवनम्। उत्तिष्ठन्ति, योगासनं आदि कुर्वन्ति, अध्ययनं कुर्वन्ति, एवं पवित्रं जीवनं तेषाम्। भिक्षाटनं तेषां कार्यम्। बहिः गच्छन्ति भिक्षां याचित्वा गृहम् आनयन्ति। मिलित्वा सर्वे खादन्ति। एवं गुरुकुलस्य नियमः (पद्धतिः)। एकदा सुन्दरः नाम् बालकः भिक्षाटनार्थं बहिः गच्छति। भिक्षाटनं कृत्वा सर्वं संगृह्य प्रत्यागच्छति। आगमन् समये मार्गे एकं शिलाखण्डं पश्यति। सुन्दरः शिलाखण्डः- नीलवर्णः-कंदुका आकारेण अस्ति- अतः तस्य कुतुहलं भवति। हस्तेन् गृह्णाति तस्य समीपे स्थापयति। क्रीडार्थं वा उपयोगं भवति- इति चिन्तयति। गुरुकुलम् आगच्छति। तस्य मित्राणि सन्ति। मित्रेभ्यः दर्शयति। बालकाः शिलाखण्डं गृहित्वा क्रीडन्ति। एवं प्रतिदिनं सायंकाले शिलाखण्डं गृहीत्वा क्रीडन्ति। एकदा गुरुः पश्यति शिलाखण्डम्। सः सुन्दरम् आहूय पृच्छति- हे सुन्दरा। एतं शिलाखण्डं भवान् प्राप्तवान्। परन्तु एतेन् शिलाखण्डेन् इतः परम् भवान् न क्रीडतु। अन्येन शिलाखण्डेन् क्रीडतु। एतम् शिलाखण्डं गृहीत्वा भवान् आपणं गच्छतु। एतस्य विक्रयेणं करोतु। इति वदति। गुरोः आज्ञा। सः सुन्दरः आपणं गच्छति- शाकापणं गच्छति, प्रथमतः शाकापणिकम् पृष्टवान्- भवान् एताम् शिलाखण्डं क्रीणाति वा। आपणिकः वदति। नाणकद्वयं ददामि। तदा सः बालकः गुरुं पृच्छामि इति प्रत्यागच्छति। गुरुः वदति- भोः, इदानीम् पुनः अन्यत्र विचारयतु, विक्रेयणात् पूर्वं माम् पुनः एकवारं पश्यतु। इति वदति। सः तथैव बालकः अन्यत्र गच्छति। सुन्दरः क्रीडनक विक्रेतुः समीपं गच्छति। सः तम् विचारयति- एतस्य मूल्यम् कियत् ददाति- सः वदति- अहं रूप्यकंद्वयं ददामि। तदा बालकः पुनः गुरोः समीपम् आगच्छति। तदा गुरुः पुनः वदति- इदानीम् भवान् नगरान्तरं गच्छतु। तत्र विचारयतु। सः बालकः नगरं गच्छति- तत्र आभरणस्य आपणं पश्यति, आभरण विक्रेतारं पृच्छति- एतस्य शिलाखण्डस्य मूल्यम् कियत्। अहम् एतम् शिलाखण्डं विक्रेतुम् इच्छामि। सः आपणिकः परीक्षाम् करोति- सूक्ष्मतया। सः वदति। भो बाला। एतस्य शिलाखण्डस्य मूल्यम् अमूल्यम् अस्ति। यदि अहं आपणे स्थितस्य सर्वस्य आभरणस्य विक्रयेणं करोमि तथापि एतस्य शिलाखण्डस्य मूल्यं न भवति। तावद् अस्ति एतस्य शिलाखण्डस्य मूल्यम्। यदि भवान् विक्रेतुम् इच्छति- मया आपणः त्यक्तव्यः भवति। तदा बालकः अमूल्यं शिलाखण्डं गृहीत्वा पुनः गुरोः समीपं गच्छति। गुरुः वदति- भवता शिलाखण्डस्य मूल्यं ज्ञातव्यं चेत्- रत्न परीक्षकेन् भवितव्यम्। तदाएव शिलाखण्डस्य वास्तविक मूल्यं किमिति ज्ञायते। इति गुरुः वदति। पुनः वदति- पश्यन्तु। जनानां समीपे अत्यमूल्यं वस्तु अस्ति- जीवननामकम्। परन्तु ते मूल्यं न जानन्ति- यदि सम्यक् मूल्यं ज्ञात्वा व्यावहारन्ति, तेषां जीवनम् अपि अत्यमूल्यं भवति। एवं गुरुः कथा द्वारा संदेशं ददाति।


त्रयोविंशतितमः पाठः

ENGLISH संस्कृतम् मैथिली
Have you finished your household chores? गृहकार्यं समाप्तं किम्? घरक काज खतम कऽ लेलहुँ?
Yes, almost finished. आम्, समाप्तप्रायम्। हँ, प्रायः खतमे अछि।
Where were you for last two three days? गतानि द्वित्राणि दिनानि कुत्र आसीत् भवती? अहाँ दू-तीन दिनसँ कत्तऽ छलहुँ?
I had gone to my mother’s place. अहं मातृगृहं गतवती। हम अपन नैहर गेल रही।
Did you meet Shyamala recently? एषु दिनेषु श्यामलया मिलितवती किम्? श्यामलासँ अहाँक भेट हाल-फिलहालमे अछि?
I’ve had a lot of work since morning. मम प्रातः आरभ्य बहु कार्याणि। हमरा भोरेसँ बहुत कार्य रहै-ए।
Again today the maid-servant didn’t come. कर्मकरी अद्य पुनः न आगतवती। काज करएबाली आइ फेर नै आएल।
Guests will come tomorrow. अतिथयः श्वः आगमिष्यन्ति। पाहुन सभ काल्हि आबि रहल छथि।
Shall we go to the vegetable market today? अद्य शाकविपणिं गच्छामः किम्? आइ तरकारी बजार चली की?
I don’t have time today let’s go tomorrow. अद्य मम समयः नास्ति भोः श्वः गमिष्यामः। हमरा आइ समय नहि अछि, हमरा सभ काल्हि चलब।
Next month we will buy a washing machine. अग्रिम-मासे वयं वस्त्रप्रक्षालनयन्त्रं क्रेष्यामः। अगिला मास हम सभ एकटा वाशिंग मशीन कीनब।
A new departmental store has opened nearby. समीपे एकः नूतनः सर्ववस्तु-आपणः उद्धाटितः अस्ति। एकटा नव डिपार्टमेन्टल स्टोर बगलेमे खुजल अछि।
I heard that Rama’s daughter’s marriage is fixed. रमायाः पुत्र्याः विवाहः निश्चितः इति श्रुतवती। हमरा सुबामे आएल अछि जे रमाक बेटीक बियाह ठीक भऽ गेलै।
From today there is a sale of glass wares in that shop. अद्य आरभ्य तस्मिन् आपणे काचपात्राणां न्यूनमूल्येन विक्रयणम् अस्ति। आइसँ ओहि दोकानमे शीसाक समानक बिक्री शुरू छै।
Would you lend me some sugar? किञ्चित् शर्करां ददाति किम्? कनी चिन्नी देब?
Would you tell me it’s recipe? एतस्य पाककृतिं मां वदति किम्? हमरा एकरा बनेबाक ढ़ंग बताएब?
Come, let’s go to the temple. आगच्छतु, देवालयः गच्छामः। आऊ, हम सभ मन्दिर चली।
भीमः दुर्योधनस्य अपेक्षया बलवान्।
राकेशस्य अपेक्षया नवीनः बलवान्।
अनीतायाः अपेक्षया तेजस्वनी उन्नता।
पाकिस्थानस्य अपेक्षया भारतम् विशालम्।
कावेर्याः अपेक्षया गङ्गा दीर्घा।
शख्याः अपेक्षया लया सुन्दरी।
सीताया अपेक्षया मालती सुन्दरी।
उन्नता
गुणी
चतुरः
ज्येष्ठः
सुन्दरी
सहनशीला
अलसः
वीरः
दीर्घा
विशालम्
वयम् पूर्वतन् पाठे अपेक्षया इत्यंशम् ज्ञातवन्तः। इदानीम् अस्मिन् विषये एव पुनः किंचित् अभ्यासं कुर्मः। इदानीम् भवन्तः अपेक्षया उपयुज्य वाक्यानि वदन्तु। वदन्ति वा ?

अहम् इदानीम् किमपि श्रावयामि। भवन्तः श्रुणवन्तु।
गीतम् मधुरम् अस्ति खलु।
रघुवंशम् उत्तमम् काव्यम् खलु।
कालिदासः श्रेष्ठः कविः खलु।
आम् कालिदास श्रेष्ठ खलु।
रामायणम् आदि काव्यम् खलु।
पुष्पम् सुन्दरम् अस्ति खलु।
भवन्तः खलु योजयित्वा वदन्तु।
अद्य शैत्यम् अधिकम् अस्ति खलु।
भोजन उत्तमम् अस्ति खलु।
परीक्षा सन्निहिता खलु।
माता कुशलिनी खलु।
पिता वित्तकोषे कार्यम् करोति खलु।
अनुजः विदेशम् गतवान् खलु।

-अत्र एव गणद्वयम् कुर्मः। भवत्यः एकम् वाक्यम् वदन्तु। भवन्तः खलु योजयित्वा तदैव वाक्यम् पुनः उच्चारयन्तु। अनन्तरम् भवन्तः एकम् वाक्यम् वदन्तु-भवत्यः खलु योजयित्वा पुनः उच्चारयन्तु। आरम्भः कुर्मः।भवान् आगमिष्यति खलु।

कुक्कुरः भौ भौ भौ इति भषति।
कुक्कुरः किम् करोति।
कुक्कुरः गृहस्य रक्षणम् करोति।
व्याघ्रः वने भवति।
व्याघ्र गर्जयति।
व्याघ्रः मृगम् मारयति।
गजः स्थूलः अस्ति।
गजः वस्तु नयति।
गजः ब्रिम्भति?
मार्जालः म्यों वदति।
मार्जालः किम् पिबति।
मार्जालः दुग्धम् पिबति।
मार्जालः मूषकम् खादति।
धेनुः अम्बा वदति।
धेनुः किम् ददाति।
धेनुः दुग्धम् ददाति।
धेनुः किम् खादति।
धेनुः तृणम् खादति।
अश्वः धावति।
अश्वः कथम् धावति।
अश्वः शीघ्रम् धावति।
अश्वः हेसते?
इदानीम् केशाञ्चित् पक्षिणाम् नाम् अपि जानीमः।

काकः रटति। काकः कथम् रटति। काकः का का का इति रटति।

शुकः सुन्दरः अस्ति- खलु।
शुकस्य वर्णः कः। शुकस्य वर्णः हरितः।
हंसः जले संचरति। हंसः जले संचरति।
चटकः चिल्लति।
सिंहः गर्जति।
व्याघ्रः गर्जति।
हंसः जले संचरति।
गजः ब्रिम्हति।
वृषभः नर्दति।
अश्वः हेसते।
मार्जालः वदति।
कुक्कुरः भषति।
काकः रटति।
चटकः चिल्लति।

काकः रटति का का
धेनुः वदति अम्बा
विडालः वदति कथम् म्यां
चटकः वदति कथम् चिं चि
कुक्कुरः भषति कथम् भौं भौं
बे (भे)गः करति कथम् बै बै
अजः वदति कथम् मैं मैं
सर्पः करति कथम् भुस् मुस्
पिकः कूजति कथम् पो पे


सुभाषितम्
सुलभाः पुरुषाः लोके सततं प्रियवादिनः।
अप्रियस्यय च पर्थ्यस्य वक्ता श्रोता च दुर्लभः॥

इदानीम् यत् सुभाषितम् श्रुतवन्तः तस्य तात्पर्यम् एवम् अस्ति।
लोके प्रिय वाक्यानि वक्तुम् सर्वे उत्सहन्तु एव। तथैव श्रोतुम् अपि बहुजनाः सज्जाः भवन्ति। अप्रियम् किन्तु हितकरम् तादृश वचनानि केचनेव वदन्ति। तथैव तानि वचनानि श्रोतुम् केचन् एव उत्सहसन्तु। अतः एव लोके अप्रियस्य पथ्यस्य वचनस्य श्रोता वक्ता द्वौ अपुइ दुर्लभम्।


कथा

महाराजस्य विक्रमादित्यस्य औदार्यम् प्रसिद्धमेव। विक्रमादित्यः परम् उदारः प्रजारंजकः च आसीत्। सः प्रजानाम् कष्ट परिहारार्थम् सर्वत्र सदा सञ्चारम् करोति स्म।
एकदा अश्वारोही विक्रमादित्यः अरण्यमार्गे एकाकी एव गच्छन् आसीत्। संध्याकालः सन्निहतः इति शीघ्रम् वनात् बहिः गच्छामि-इति चिन्तयन् आसीत्। तावता एव दूरे कश्याश्चित् गोहोर आक्रन्दनम् श्रुतम्। ताम् दिशाम् अनुश्रित्य एव विक्रमादित्यः तत्र गतवान्। तदा वर्षाकालः आसीत्। अतः नदीषु प्रवाहः आसीत्। भूमिः सर्वथा पंकिला आसीत्। सर्वे गर्ताः अपि जलेन् पूर्णाः आसन्। एतादृशे कश्मिंश्चित् मलिन् गर्ते काचित् गौं पतित्वा आक्रन्दति स्म।एतद् दृष्टवा महाराजः गौः रक्षनार्थम् स्वयमेव पंकम् अवतीर्णवान्। किन्तु स्वोपि पंके निमग्नः इव अभवत्। रात्रिः इत्यत् एकाकी एव धेनुम् रक्षितुम् सह न शक्तवान्। धेनुः अपि प्राण भीत्या उच्चैः आक्रन्दति स्म। तत् श्रुत्वा कश्चन् सिंहः तत्र आगतः। सः गाम् खादितुम् इष्टवान् च। तदा तत्र विद्यमानः अश्वः सिंहम् दृष्ट्वा पलायनम् कृतवान्। इदानीम् एकाकी महाराजः गाम् रक्षितुम् इच्छति, किन्तु सिंहः गाम् खादितुम् इच्छति। अतः महाराजः सिंहस्य भय जननार्थम् स्वस्य कोषात् खड्गम् स्वीकृतवान्। यदा यदा सिंहः गाम् खादितुम् आगच्छति तदा तदा एषः महाराजः खड्गम् दर्शयन् तम् सिंहम् भाययति स्म। गर्तस्य समीपे एकः वटः वृक्षः आसीत्। ततस्थितः कश्चन् शुकः एत सर्वम् पश्यन् आसीत्। सः महाराजम् उक्तवान्- भोः राजन्। अस्याः गोः मरणम् सन्निहितम् अस्ति। भवान् एताम् सिंहात् रक्षति चेत् अपि किमपि प्रयोजनम् नास्ति। यतः पंके पतिता धेनुः प्रातःकालात् पूर्वमेव निमज्जयति। वृथा भवतः प्राणम् त्यागम् करोति। अतः भवान् व्यर्थम् कार्यम् त्यजतु। इदानीम् सिंहः एकः एव अस्ति। घण्टाभ्यन्तरे सिंही अपि अत्र आगच्छति। किंचित् कालानन्तरम् अन्य क्रूर जन्तवः अपि आगच्छन्ति। अतः व्यर्थकार्यम् परित्यजतु। भवतः प्राण रक्षणार्थम् अस्य वृक्षस्य उपरि उपविशतु। इति। शुकस्य वचनम् श्रुत्वा महाराजः उक्तवान्- भो शुका। मद् विषये तव प्रीतिम् ज्ञात्वा संतुष्टः अहम्। किन्तु अनीति मार्गम् भवान् न उपदिशतु। यतः स्वस्य प्राण रक्षणार्थम् क्रीमि कीटादयः अपि यतन्ते। किन्तु यः अन्येषाम् रक्षणार्थम् जीवति सः एव धन्यः। मम् प्रयत्नेन् लाभः भवति वा न वा अहम् न जानामि। किन्तु गोः रक्षणम् मम् कर्तव्यम् – मम् प्राणान् परिकृत्यवा अहम् एताम् धेनुम् रक्षामि एव। इति उक्तवान्।ततः राजा प्रातःकाल पर्यन्तम् अपि गोः रक्षणम् कृतवान्। प्रातः काले सिंहरूपेण स्थितः देवेन्द्रः स्वस्य रूपम् प्राकट्यत्। गोरूपेण स्थिता भूदेवी शुकरूपेण स्थितः धर्मः चापि स्व स्वरूपम् प्रकटतिवन्तः। ते सर्वेपि विक्रमस्य त्याग शौर्यम् च श्लाघित्वा तम् अभिनन्दितवन्तः। एवम् विक्रमस्य औदार्यम् लोकोत्तरम् आसीत्।

No comments:

Post a Comment

https://store.pothi.com/book/गजेन्द्र-ठाकुर-नित-नवल-सुभाष-चन्द्र-यादव/

 https://store.pothi.com/book/गजेन्द्र-ठाकुर-नित-नवल-सुभाष-चन्द्र-यादव/